Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 119
इति वा इति मे मनो गामश्वं सनुयामिति | 
कुवित्सोमस्यापामिति || 
पर वाता इव दोधत उन मा पीता अयंसत | 
कुवित ... || 
उन मा पीता अयंसत रथमश्वा इवाशवः | 
कुवित ... || 
उप मा मतिरस्थित वाश्रा पुत्रमिव परियम | 
कुवित ... || 
अहं तष्टेव वन्धुरं पर्यचामि हर्दा मतिम | 
कुवित ... || 
नहि मे अक्षिपच्चनाछान्त्सुः पञ्च कर्ष्टयः | 
कुवित ... || 
नहि मे रोदसी उभे अन्यं पक्षं चन परति | 
कुवित ... || 
अभि दयां महिना भुवमभीमां पर्थिवीं महीम | 
कुवित... || 
हन्ताहं पर्थिवीमिमां नि दधानीह वेह वा | 
कुवित ... || 
ओषमित पर्थिवीमहं जङघनानीह वेह वा | 
कुवित ... || 
दिवि मे अन्यः पक्षो.अधो अन्यमचीक्र्षम | 
कुवित ... || 
अहमस्मि महामहो.अभिनभ्यमुदीषितः | 
कुवित ... || 
गर्हो याम्यरंक्र्तो देवेभ्यो हव्यवाहनः | 
कुवित ... ||  
iti vā iti me mano ghāmaśvaṃ sanuyāmiti | 
kuvitsomasyāpāmiti || 
pra vātā iva dodhata un mā pītā ayaṃsata | 
kuvit ... || 
un mā pītā ayaṃsata rathamaśvā ivāśavaḥ | 
kuvit ... || 
upa mā matirasthita vāśrā putramiva priyam | 
kuvit ... || 
ahaṃ taṣṭeva vandhuraṃ paryacāmi hṛdā matim | 
kuvit ... || 
nahi me akṣipaccanāchāntsuḥ pañca kṛṣṭayaḥ | 
kuvit ... || 
nahi me rodasī ubhe anyaṃ pakṣaṃ cana prati | 
kuvit ... || 
abhi dyāṃ mahinā bhuvamabhīmāṃ pṛthivīṃ mahīm | 
kuvit... || 
hantāhaṃ pṛthivīmimāṃ ni dadhānīha veha vā | 
kuvit ... || 
oṣamit pṛthivīmahaṃ jaṅghanānīha veha vā | 
kuvit ... || 
divi me anyaḥ pakṣo.adho anyamacīkṛṣam | 
kuvit ... || 
ahamasmi mahāmaho.abhinabhyamudīṣitaḥ | 
kuvit ... || 
ghṛho yāmyaraṃkṛto devebhyo havyavāhanaḥ | 
kuvit ... ||  
Next: Hymn 120