Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 104
असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहितूयम | 
तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्रपिबा सुतस्य || 
अप्सु धूतस्य हरिवः पिबेह नर्भिः सुतस्य जठरम्प्र्णस्व | 
मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्वमदमुक्थवाहः || 
परोग्रां पीतिं वर्ष्ण इयर्मि सत्यां परयै सुतस्यहर्यश्व तुभ्यम | 
इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गर्णानः || 
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज रतज्ञाः | 
परजावदिन्द्र मनुषो दुरोणे तस्थुर्ग्र्णन्तःसधमाद्यासः || 
परणीतिभिष टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचोजनासः | 
मंहिष्ठामूतिं वितिरे दधाना सतोतारैन्द्र तव सून्र्ताभिः || 
उप बरह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य | 
इन्द्र तवा यज्ञः कषममाणमानड दाश्वानस्यध्वरस्य परकेतः || 
सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुव्र्क्तिम | 
उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुःपनन्त || 
सप्तापो देवीः सुरणा अम्र्क्ता याभिः सिन्धुमतर इन्द्रपूर्भित | 
नवतिं सरोत्या नव च सरवन्तीर्देवेभ्यो गातुम्मनुषे च विन्दः || 
अपो महीरभिशस्तेरमुञ्चो.अजागरास्वधि देव एकः | 
इन्द्र यास्त्वं वर्त्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः || 
वीरेण्यः करतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे | 
आर्दयद वर्त्रमक्र्णोदु लोकं ससाहे शक्रःप्र्तना अभिष्टिः || 
शुनं हुवेम मघवानमिन्द्रं ... || 
asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñamupa yāhitūyam | 
tubhyaṃ ghiro vipravīrā iyānā dadhanvira indrapibā sutasya || 
apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharampṛṇasva | 
mimikṣuryamadraya indra tubhyaṃ tebhirvardhasvamadamukthavāhaḥ || 
proghrāṃ pītiṃ vṛṣṇa iyarmi satyāṃ prayai sutasyaharyaśva tubhyam | 
indra dhenābhiriha mādayasva dhībhirviśvābhiḥ śacyā ghṛṇānaḥ || 
ūtī śacīvastava vīryeṇa vayo dadhānā uśija ṛtajñāḥ | 
prajāvadindra manuṣo duroṇe tasthurghṛṇantaḥsadhamādyāsaḥ || 
praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururucojanāsaḥ | 
maṃhiṣṭhāmūtiṃ vitire dadhānā stotāraindra tava sūnṛtābhiḥ || 
upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya | 
indra tvā yajñaḥ kṣamamāṇamānaḍ dāśvānasyadhvarasya praketaḥ || 
sahasravājamabhimātiṣāhaṃ suteraṇaṃ maghavānaṃ suvṛktim | 
upa bhūṣanti ghiro apratītamindraṃ namasyā jarituḥpananta || 
saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhumatara indrapūrbhit | 
navatiṃ srotyā nava ca sravantīrdevebhyo ghātummanuṣe ca vindaḥ || 
apo mahīrabhiśasteramuñco.ajāgharāsvadhi deva ekaḥ | 
indra yāstvaṃ vṛtratūrye cakartha tābhirviśvāyustanvaṃ pupuṣyāḥ || 
vīreṇyaḥ kraturindraḥ suśastirutāpi dhenā puruhūtamīṭṭe | 
ārdayad vṛtramakṛṇodu lokaṃ sasāhe śakraḥpṛtanā abhiṣṭiḥ || 
śunaṃ huvema maghavānamindraṃ ... || 
Next: Hymn 105