Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 105
कदा वसो सतोत्रं हर्यत आव शमशा रुधद वाः | 
दीर्घं सुतं वाताप्याय || 
हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा | 
उभारजी न केशिना पतिर्दन || 
अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान | 
शुभे यद युयुजे तविषीवान || 
सचायोरिन्द्रश्चर्क्र्ष आनुपानसः सपर्यन | 
नदयोर्विव्रतयोः शूर इन्द्रः || 
अधि यस्तस्थौ केशवन्ता वयचस्वन्ता न पुष्ट्यै | 
वनोति शिप्राभ्यां शिप्रिणीवान || 
परास्तौद रष्वौजा रष्वेभिस्ततक्ष शूरः शवसा | 
रभुर्न करतुभिर्मातरिश्वा || 
वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान | 
अरुतहनुरद्भुतं न रजः || 
अव नो वर्जिना शिशीह्य रचा वनेमान्र्चः | 
नाब्रह्मा यज्ञर्धग जोषति तवे || 
ऊर्ध्वा यत ते तरेतिनी भूद यज्ञस्य धूर्षु सद्मन | 
सजूर्नावं सवयशसं सचायोः || 
शरिये ते पर्श्निरुपसेचनी भूच्छ्रिये दर्विररेपाः | 
यया सवे पात्रे सिञ्चस उत || 
शतं वा यदसुर्य परति तवा सुमित्र इत्थास्तौद दुर्मित्रैत्थास्तौ | 
आवो यद दस्युहत्ये कुत्सपुत्रं परावो यद्दस्युहत्ये कुत्सवत्सम || 
kadā vaso stotraṃ haryata āva śmaśā rudhad vāḥ | 
dīrghaṃ sutaṃ vātāpyāya || 
harī yasya suyujā vivratā verarvantānu śepā | 
ubhārajī na keśinā patirdan || 
apa yorindraḥ pāpaja ā marto na śaśramāṇo bibhīvān | 
śubhe yad yuyuje taviṣīvān || 
sacāyorindraścarkṛṣa ānupānasaḥ saparyan | 
nadayorvivratayoḥ śūra indraḥ || 
adhi yastasthau keśavantā vyacasvantā na puṣṭyai | 
vanoti śiprābhyāṃ śipriṇīvān || 
prāstaud ṛṣvaujā ṛṣvebhistatakṣa śūraḥ śavasā | 
ṛbhurna kratubhirmātariśvā || 
vajraṃ yaścakre suhanāya dasyave hirīmaśo hirīmān | 
arutahanuradbhutaṃ na rajaḥ || 
ava no vṛjinā śiśīhy ṛcā vanemānṛcaḥ | 
nābrahmā yajñaṛdhagh joṣati tve || 
ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman | 
sajūrnāvaṃ svayaśasaṃ sacāyoḥ || 
śriye te pṛśnirupasecanī bhūcchriye darvirarepāḥ | 
yayā sve pātre siñcasa ut || 
śataṃ vā yadasurya prati tvā sumitra itthāstaud durmitraitthāstau | 
āvo yad dasyuhatye kutsaputraṃ prāvo yaddasyuhatye kutsavatsam || 
Next: Hymn 106