Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 103
आशुः शिशानो वर्षभो न भीमो घनाघनः कषोभणश्चर्षणीनाम | 
संक्रन्दनो.अनिमिष एकवीरः शतं सेनाजयत साकमिन्द्रः || 
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेनध्र्ष्णुना | 
तदिन्द्रेण जयत तत सहध्वं युधो नरैषुहस्तेन वर्ष्णा || 
स इषुहस्तैः स निषङगिभिर्वशी संस्रष्टा स युधैन्द्रो गणेन | 
संस्र्ष्टजित सोमपा बाहुशर्ध्युग्रधन्वाप्रतिहिताभिरस्ता || 
बर्हस्पते परि दीया रथेन रक्षोहामित्रानपबाधमानः | 
परभञ्जन सेनाः परम्र्णो युधा जयन्नस्माकमेध्यविता रथानाम || 
बलविज्ञाय सथविरः परवीरः सहस्वान वाजी सहमानौग्रः | 
अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित || 
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म परम्र्णन्तमोजसा | 
इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनुसं रभध्वम || 
अभि गोत्राणि सहसा गाहमानो.अदयो वीरः शतमन्युरिन्द्रः | 
दुश्च्यवनः पर्तनाषाळ अयुध्यो.अस्माकं सेनावतु पर युत्सु || 
इन्द्र आसां नेता बर्हस्पतिर्दक्षिणा यज्ञः पुर एतुसोमः | 
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतोयन्त्वग्रम || 
इन्द्रस्य वर्ष्णो वरुणस्य राज्ञ आदित्यानां मरुतांशर्ध उग्रम | 
महामनसां भुवनच्यवानां घोषोदेवानां जयतामुदस्थात || 
उद धर्षय मघवन्नायुधान्युत सत्वनां मामकानाम्मनांसि | 
उद वर्त्रहन वाजिनां वाजिनान्युद रथानांजयतां यन्तु घोषाः || 
अस्माकमिन्द्रः सम्र्तेषु धवजेष्वस्माकं या इषवस्ताजयन्तु | 
अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवताहवेषु || 
अमीषां चित्तं परतिलोभयन्ती गर्हाणाङगान्यप्वे परेहि | 
अभि परेहि निर्दह हर्त्सु शोकैरन्धेनामित्रास्तमसासचन्ताम || 
परेता जयता नर इन्द्रो वः शर्म यछतु | 
उग्रा वः सन्तुबाहवो.अनाध्र्ष्या यथासथ || 
āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaścarṣaṇīnām | 
saṃkrandano.animiṣa ekavīraḥ śataṃ senāajayat sākamindraḥ || 
saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanenadhṛṣṇunā | 
tadindreṇa jayata tat sahadhvaṃ yudho naraiṣuhastena vṛṣṇā || 
sa iṣuhastaiḥ sa niṣaṅghibhirvaśī saṃsraṣṭā sa yudhaindro ghaṇena | 
saṃsṛṣṭajit somapā bāhuśardhyughradhanvāpratihitābhirastā || 
bṛhaspate pari dīyā rathena rakṣohāmitrānapabādhamānaḥ | 
prabhañjan senāḥ pramṛṇo yudhā jayannasmākamedhyavitā rathānām || 
balavijñāya sthaviraḥ pravīraḥ sahasvān vājī sahamānaughraḥ | 
abhivīro abhisatvā sahojā jaitramindra rathamātiṣṭha ghovit || 
ghotrabhidaṃ ghovidaṃ vajrabāhuṃ jayantamajma pramṛṇantamojasā | 
imaṃ sajātā anu vīrayadhvamindraṃ sakhāyo anusaṃ rabhadhvam || 
abhi ghotrāṇi sahasā ghāhamāno.adayo vīraḥ śatamanyurindraḥ | 
duścyavanaḥ pṛtanāṣāḷ ayudhyo.asmākaṃ senāavatu pra yutsu || 
indra āsāṃ netā bṛhaspatirdakṣiṇā yajñaḥ pura etusomaḥ | 
devasenānāmabhibhañjatīnāṃ jayantīnāṃ marutoyantvaghram || 
indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃśardha ughram | 
mahāmanasāṃ bhuvanacyavānāṃ ghoṣodevānāṃ jayatāmudasthāt || 
ud dharṣaya maghavannāyudhānyut satvanāṃ māmakānāmmanāṃsi | 
ud vṛtrahan vājināṃ vājinānyud rathānāṃjayatāṃ yantu ghoṣāḥ || 
asmākamindraḥ samṛteṣu dhvajeṣvasmākaṃ yā iṣavastājayantu | 
asmākaṃ vīrā uttare bhavantvasmānu devā avatāhaveṣu || 
amīṣāṃ cittaṃ pratilobhayantī ghṛhāṇāṅghānyapve parehi | 
abhi prehi nirdaha hṛtsu śokairandhenāmitrāstamasāsacantām || 
pretā jayatā nara indro vaḥ śarma yachatu | 
ughrā vaḥ santubāhavo.anādhṛṣyā yathāsatha || 
Next: Hymn 104