Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 102
पर ते रथं मिथूक्र्तमिन्द्रो.अवतु धर्ष्णुया | 
अस्मिन्नाजौ पुरुहूत शरवाय्ये धनभक्षेषु नो.अव || 
उत सम वातो वहति वासो.अस्या अधिरथं यदजयत सहस्रम | 
रथीरभून मुद्गलानी गविष्टौ भरे कर्तं वयचेदिन्द्रसेना || 
अन्तर्यछ जिघांसतो वज्रमिन्द्राभिदासतः | 
दासस्यवा मघवन्नार्यस्य वा सनुतर्यवया वधम || 
उद्नो हरदमपिबज्जर्ह्र्षाणः कूटं सम तरंहदभिमातिमेति | 
पर मुष्कभारः शरव इछमानो.अजिरम्बाहू अभरत सिषासन || 
नयक्रन्दयन्नुपयन्त एनममेहयन वर्षभं मध्य आजेः | 
तेन सूभर्वं शतवत सहस्रं गवां मुद्गलः परधनेजिगाय || 
ककर्दवे वर्षभो युक्त आसीदवावचीत सारथिरस्य केशी | 
दुधेर्युक्तस्य दरवतः सहानस रछन्ति षमा निष्पदोमुद्गलानीम || 
उत परधिमुदहन्नस्य विद्वानुपायुनग वंसगमत्रशिक्षन | 
इन्द्र उदावत पतिमघ्न्यानामरंहतपद्याभिः ककुद्मान || 
शुनमष्त्राव्यचरत कपर्दी वरत्रायां दार्वानह्यमानः | 
नर्म्णानि कर्ण्वन बहवे जनाय गाःपस्पशानस्तविषीरधत्त || 
इमं तं पश्य वर्षभस्य युञ्जं काष्ठाया मध्येद्रुघणं शयानम | 
येन जिगाय शतवत सहस्रं गवाम्मुद्गलः पर्तनाज्येषु || 
आरे अघा को नवित्था ददर्श यं युञ्जन्ति तं वास्थापयन्ति | 
नास्मै तर्णं नोदकमा भरन्त्युत्तरो धुरोवहति परदेदिशत || 
परिव्र्क्तेव पतिविद्यमानट पीप्याना कूचक्रेणेव सिञ्चन | 
एषैष्या चिद रथ्या जयेम सुमङगलं सिनवदस्तु सातम || 
तवं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः | 
वर्षायदाजिं वर्षणा सिषाससि चोदयन वध्रिणा युजा || 
pra te rathaṃ mithūkṛtamindro.avatu dhṛṣṇuyā | 
asminnājau puruhūta śravāyye dhanabhakṣeṣu no.ava || 
ut sma vāto vahati vāso.asyā adhirathaṃ yadajayat sahasram | 
rathīrabhūn mudghalānī ghaviṣṭau bhare kṛtaṃ vyacedindrasenā || 
antaryacha jighāṃsato vajramindrābhidāsataḥ | 
dāsasyavā maghavannāryasya vā sanutaryavayā vadham || 
udno hradamapibajjarhṛṣāṇaḥ kūṭaṃ sma tṛṃhadabhimātimeti | 
pra muṣkabhāraḥ śrava ichamāno.ajirambāhū abharat siṣāsan || 
nyakrandayannupayanta enamamehayan vṛṣabhaṃ madhya ājeḥ | 
tena sūbharvaṃ śatavat sahasraṃ ghavāṃ mudghalaḥ pradhanejighāya || 
kakardave vṛṣabho yukta āsīdavāvacīt sārathirasya keśī | 
dudheryuktasya dravataḥ sahānasa ṛchanti ṣmā niṣpadomudghalānīm || 
uta pradhimudahannasya vidvānupāyunagh vaṃsaghamatraśikṣan | 
indra udāvat patimaghnyānāmaraṃhatapadyābhiḥ kakudmān || 
śunamaṣtrāvyacarat kapardī varatrāyāṃ dārvānahyamānaḥ | 
nṛmṇāni kṛṇvan bahave janāya ghāḥpaspaśānastaviṣīradhatta || 
imaṃ taṃ paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhyedrughaṇaṃ śayānam | 
yena jighāya śatavat sahasraṃ ghavāmmudghalaḥ pṛtanājyeṣu || 
āre aghā ko nvitthā dadarśa yaṃ yuñjanti taṃ vāsthāpayanti | 
nāsmai tṛṇaṃ nodakamā bharantyuttaro dhurovahati pradediśat || 
parivṛkteva patividyamānaṭ pīpyānā kūcakreṇeva siñcan | 
eṣaiṣyā cid rathyā jayema sumaṅghalaṃ sinavadastu sātam || 
tvaṃ viśvasya jaghataścakṣurindrāsi cakṣuṣaḥ | 
vṛṣāyadājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā || 
Next: Hymn 103