Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 101
उद बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवःसनीळाः | 
दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि हवये वः || 
मन्द्रा कर्णुध्वं धिय आ तनुध्वं नावमरित्रपरणींक्र्णुध्वम | 
इष्क्र्णुध्वमायुधारं कर्णुध्वं पराञ्चंयज्ञं पर णयता सखायः || 
युनक्त सीरा वि युगा तनुध्वं कर्ते योनौ वपतेह बीजम | 
गिरा च शरुष्टिः शभरा असन नो नेदीय इत सर्ण्यःपक्वमेयात || 
सीरा युञ्जन्ति कवयो युगा वि तन्वते पर्थक | 
धीरादेवेषु सुम्नया || 
निराहावान कर्णोतन सं वरत्रा दधातन | 
सिञ्चामहावतमुद्रिणं वयं सुषेकमनुपक्षितम || 
इष्क्र्ताहावमवतं सुवरत्रं सुषेचनम | 
उद्रिणं सिञ्चेक्षितम || 
परीणीताश्वान हितं जयाथ सवस्तिवाहं रथमित्क्र्णुध्वम | 
दरोणाहावमवतमश्मचक्रमंसत्रकोशंसिञ्चता नर्पाणम || 
वरजं कर्णुध्वं स हि वो नर्पाणो वर्म सीव्यध्वं बहुलाप्र्थूनि | 
पुरः कर्णुध्वमायसीरध्र्ष्टा मा वः सुस्रोच्चमसो दरंहता तम || 
आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतांयज्ञियामिह | 
सा नो दुहीयद यवसेव गत्वी सहस्रधारापयसा मही गौः || 
आ तू षिञ्च हरिमीं दरोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः | 
परि षवजध्वं दश कक्ष्याभिरुभे धुरौ परति वह्निं युनक्त || 
उभे धुरौ वह्निरापिब्दमानो.अन्तर्योनेव चरति दविजानिः | 
वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम || 
कप्र्न नरः कप्र्थमुद दधातन चोदयत खुदतवाजसातये | 
निष्टिग्र्यः पुत्रमा चयावयोतय इन्द्रंसबाध इह सोमपीतये || 
ud budhyadhvaṃ samanasaḥ sakhāyaḥ samaghnimindhvaṃ bahavaḥsanīḷāḥ | 
dadhikrāmaghnimuṣasaṃ ca devīmindrāvato'vase ni hvaye vaḥ || 
mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvamaritraparaṇīṃkṛṇudhvam | 
iṣkṛṇudhvamāyudhāraṃ kṛṇudhvaṃ prāñcaṃyajñaṃ pra ṇayatā sakhāyaḥ || 
yunakta sīrā vi yughā tanudhvaṃ kṛte yonau vapateha bījam | 
ghirā ca śruṣṭiḥ śabharā asan no nedīya it sṛṇyaḥpakvameyāt || 
sīrā yuñjanti kavayo yughā vi tanvate pṛthak | 
dhīrādeveṣu sumnayā || 
nirāhāvān kṛṇotana saṃ varatrā dadhātana | 
siñcāmahāavatamudriṇaṃ vayaṃ suṣekamanupakṣitam || 
iṣkṛtāhāvamavataṃ suvaratraṃ suṣecanam | 
udriṇaṃ siñceakṣitam || 
prīṇītāśvān hitaṃ jayātha svastivāhaṃ rathamitkṛṇudhvam | 
droṇāhāvamavatamaśmacakramaṃsatrakośaṃsiñcatā nṛpāṇam || 
vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulāpṛthūni | 
puraḥ kṛṇudhvamāyasīradhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam || 
ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃyajñiyāmiha | 
sā no duhīyad yavaseva ghatvī sahasradhārāpayasā mahī ghauḥ || 
ā tū ṣiñca harimīṃ drorupasthe vāśībhistakṣatāśmanmayībhiḥ | 
pari ṣvajadhvaṃ daśa kakṣyābhirubhe dhurau prati vahniṃ yunakta || 
ubhe dhurau vahnirāpibdamāno.antaryoneva carati dvijāniḥ | 
vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvamakhananta utsam || 
kapṛn naraḥ kapṛthamud dadhātana codayata khudatavājasātaye | 
niṣṭighryaḥ putramā cyāvayotaya indraṃsabādha iha somapītaye || 
Next: Hymn 102