Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 100
इन्द्र दर्ह्य मघवन तवावदिद भुज इह सतुतः सुतपाबोधि नो वर्धे | 
देवेभिर्नः सविता परावतु शरुतमासर्वतातिमदितिं वर्णीमहे || 
भराय सु भरत भागं रत्वियं पर वायवे शुचिपेक्रन्ददिष्टये | 
गौरस्य यः पयसः पीतिमानश आसर्वतातिमदितिं वर्णीमहे || 
आ नो देवः सविता साविषद वय रजूयते यजमानायसुन्वते | 
यथा देवान परतिभूषेम पाकवदा सर्वतातिमदितिं वर्णीमहे || 
इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः | 
यथा-यथा मित्रधितानि सन्दधुरा सर्वतातिमदितिं वर्णीमहे || 
इन्द्र उक्थेन शवसा परुर्दधे बर्हस्पते परतरीतास्यायुषः | 
यज्ञो मनुः परमतिर्नः पिता हि कमासर्वतातिमदितिं वर्णीमहे || 
इन्द्रस्य नु सुक्र्तं दैव्यं सहो.अग्निर्ग्र्हे जरितामेधिरः कविः | 
यज्ञश्च भूद विदथे चारुरन्तम आसर्वतातिमदितिं वर्णीमहे || 
न वो गुहा चक्र्म भूरि दुष्क्र्तं नाविष्ट्यं वसवोदेवहेळनम | 
माकिर्नो देवा अन्र्तस्य वर्पस आ सर्वतातिमदितिं वर्णीमहे || 
अपामीवां सविता साविषन नयग वरीय इदप सेधन्त्वद्रयः | 
गरावा यत्र मधुषुदुच्यते बर्हदासर्वतातिमदितिं वर्णीमहे || 
ऊर्ध्वो गरावा वसवो.अस्तु सोतरि विश्वा दवेषांसि सनुतर्युयोत | 
स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वर्णीमहे || 
ऊर्जं गावो यवसे पीवो अत्तन रतस्य याः सदने कोशेङगध्वे | 
तनूरेव तन्वो अस्तु भेषजमा सर्वतातिंदितिं वर्णीमहे || 
करतुप्रावा जरिता शश्वतामव इन्द्र इद भद्राप्रमतिः सुतावताम | 
पूर्णमूधर्दिव्यं यस्य सिक्तया सर्वतातिमदितिं वर्णीमहे || 
चित्रस्ते भानुः करतुप्रा अभिष्टिः सन्ति सप्र्धोजरणिप्रा अध्र्ष्टाः | 
रजिष्ठया रज्या पश्व आ गोस्तूतूर्षत्य पर्यग्रं दुवस्युः || 
indra dṛhya maghavan tvāvadid bhuja iha stutaḥ sutapābodhi no vṛdhe | 
devebhirnaḥ savitā prāvatu śrutamāsarvatātimaditiṃ vṛṇīmahe || 
bharāya su bharata bhāghaṃ ṛtviyaṃ pra vāyave śucipekrandadiṣṭaye | 
ghaurasya yaḥ payasaḥ pītimānaśa āsarvatātimaditiṃ vṛṇīmahe || 
ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāyasunvate | 
yathā devān pratibhūṣema pākavadā sarvatātimaditiṃ vṛṇīmahe || 
indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhyetu naḥ | 
yathā-yathā mitradhitāni sandadhurā sarvatātimaditiṃ vṛṇīmahe || 
indra ukthena śavasā parurdadhe bṛhaspate pratarītāsyāyuṣaḥ | 
yajño manuḥ pramatirnaḥ pitā hi kamāsarvatātimaditiṃ vṛṇīmahe || 
indrasya nu sukṛtaṃ daivyaṃ saho.aghnirghṛhe jaritāmedhiraḥ kaviḥ | 
yajñaśca bhūd vidathe cārurantama āsarvatātimaditiṃ vṛṇīmahe || 
na vo ghuhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavodevaheḷanam | 
mākirno devā anṛtasya varpasa ā sarvatātimaditiṃ vṛṇīmahe || 
apāmīvāṃ savitā sāviṣan nyagh varīya idapa sedhantvadrayaḥ | 
ghrāvā yatra madhuṣuducyate bṛhadāsarvatātimaditiṃ vṛṇīmahe || 
ūrdhvo ghrāvā vasavo.astu sotari viśvā dveṣāṃsi sanutaryuyota | 
sa no devaḥ savitā pāyurīḍya ā sarvatātimaditiṃ vṛṇīmahe || 
ūrjaṃ ghāvo yavase pīvo attana ṛtasya yāḥ sadane kośeaṅghdhve | 
tanūreva tanvo astu bheṣajamā sarvatātiṃaditiṃ vṛṇīmahe || 
kratuprāvā jaritā śaśvatāmava indra id bhadrāpramatiḥ sutāvatām | 
pūrṇamūdhardivyaṃ yasya siktayaā sarvatātimaditiṃ vṛṇīmahe || 
citraste bhānuḥ kratuprā abhiṣṭiḥ santi spṛdhojaraṇiprā adhṛṣṭāḥ | 
rajiṣṭhayā rajyā paśva ā ghostūtūrṣaty paryaghraṃ duvasyuḥ || 
Next: Hymn 101