Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 99
कं नश्चित्रमिषण्यसि चिकित्वान पर्थुग्मानं वाश्रंवाव्र्धध्यै | 
कत तस्य दातु शवसो वयुष्टौ तक्षद्वज्रं वर्त्रतुरमपिन्वत || 
स हि दयुता विद्युता वेति साम पर्थुं योनिमसुरत्वाससाद | 
स सनीळेभिः परसहानो अस्य भरातुर्न रतेसप्तथस्य मायाः || 
स वाजं यातापदुष्पदा यन सवर्षाता परि षदत्सनिष्यन | 
अनर्वा यच्छतदुरस्य वेदो घनञ्छिश्नदेवानभि वर्पसा भूत || 
स यह्व्यो.अवनीर्गोष्वर्वा जुहोति परधन्यासु सस्रिः | 
अपादो यत्र युज्यासो.अरथा दरोण्यश्वास ईरते घर्तंवाः || 
स रुद्रेभिरशस्तवार रभ्वा हित्वी गयमारेवद्यागात | 
वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन || 
स इद दासं तुवीरवं पतिर्दन षळक्षन्त्रिशीर्षाणं दमन्यत | 
अस्य तरितो नवोजसा वर्धानो विपावराहमयोग्रया हन || 
स दरुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानायशरुम | 
स नर्तमो नहुषो.अस्मत सुजातः पुरो.अभिनदर्हन्दस्युहत्ये || 
सो अभ्रियो न यवस उदन्यन कषयाय गातुं विदन नो अस्मे | 
उप यत सीददिन्दुं शरीरैः शयेनो.अयोपाष्टिर्हन्तिदस्यून || 
स वराधतः शवसानेभिरस्य कुत्साय शुष्णं कर्पणेपरादात | 
अयं कविमनयच्छस्यमानमत्कं वो अस्यसनितोत नर्णाम || 
अयं दशस्यन नर्येभिरस्य दस्मो देवेभिर्वरुणो नमायी | 
अयं कनीन रतुपा अवेद्यमिमीताररुं यश्चतुष्पात || 
अस्य सतोमेभिरौशिज रजिश्वा वरजं दरयद वर्षभेणपिप्रोः | 
सुत्वा यद यजतो दीदयद गीः पुर इयानो अभिवर्पसा भूत || 
एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम | 
स इयानः करति सवस्तिमस्मा इषमूर्जंसुक्षितिं विश्वमाभाः || 
kaṃ naścitramiṣaṇyasi cikitvān pṛthughmānaṃ vāśraṃvāvṛdhadhyai | 
kat tasya dātu śavaso vyuṣṭau takṣadvajraṃ vṛtraturamapinvat || 
sa hi dyutā vidyutā veti sāma pṛthuṃ yonimasuratvāsasāda | 
sa sanīḷebhiḥ prasahāno asya bhrāturna ṛtesaptathasya māyāḥ || 
sa vājaṃ yātāpaduṣpadā yan svarṣātā pari ṣadatsaniṣyan | 
anarvā yacchatadurasya vedo ghnañchiśnadevānabhi varpasā bhūt || 
sa yahvyo.avanīrghoṣvarvā juhoti pradhanyāsu sasriḥ | 
apādo yatra yujyāso.arathā droṇyaśvāsa īrate ghṛtaṃvāḥ || 
sa rudrebhiraśastavāra ṛbhvā hitvī ghayamāreavadyaāghāt | 
vamrasya manye mithunā vivavrī annamabhītyārodayanmuṣāyan || 
sa id dāsaṃ tuvīravaṃ patirdan ṣaḷakṣantriśīrṣāṇaṃ damanyat | 
asya trito nvojasā vṛdhāno vipāvarāhamayoaghrayā han || 
sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣadarśasānāyaśarum | 
sa nṛtamo nahuṣo.asmat sujātaḥ puro.abhinadarhandasyuhatye || 
so abhriyo na yavasa udanyan kṣayāya ghātuṃ vidan no asme | 
upa yat sīdadinduṃ śarīraiḥ śyeno.ayopāṣṭirhantidasyūn || 
sa vrādhataḥ śavasānebhirasya kutsāya śuṣṇaṃ kṛpaṇeparādāt | 
ayaṃ kavimanayacchasyamānamatkaṃ vo asyasanitota nṛṇām || 
ayaṃ daśasyan naryebhirasya dasmo devebhirvaruṇo namāyī | 
ayaṃ kanīna ṛtupā avedyamimītāraruṃ yaścatuṣpāt || 
asya stomebhirauśija ṛjiśvā vrajaṃ darayad vṛṣabheṇapiproḥ | 
sutvā yad yajato dīdayad ghīḥ pura iyāno abhivarpasā bhūt || 
evā maho asura vakṣathāya vamrakaḥ paḍbhirupa sarpadindram | 
sa iyānaḥ karati svastimasmā iṣamūrjaṃsukṣitiṃ viśvamābhāḥ || 
Next: Hymn 100