Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 98
बर्हस्पते परति मे देवतामिहि मित्रो वा यद वरुणो वासिपूषा | 
आदित्यैर्वा यद वसुभिर्मरुत्वान स पर्जन्यंशन्तनवे वर्षाय || 
आ देवो दूतो अजिरश्चिकित्वान तवद देवापे अभि मामगछत | 
परतीचीनः परति मामा वव्र्त्स्व दधामि ते दयुमतींवाचमासन || 
अस्मे धेहि दयुमतीं वाचमासन बर्हस्पते अनमीवामिषिराम | 
यया वर्ष्टिं शन्तनवे वनाव दिवो दरप्सोमधुमाना विवेश || 
आ नो दरप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथंसहस्रम | 
नि षीद होत्रं रतुथा यजस्व देवान देवापेहविषा सपर्य || 
आर्ष्टिषेणो होत्रं रषिर्निषीदन देवापिर्देवसुमतिंचिकित्वान | 
स उत्तरस्मादधरं समुद्रमपो दिव्या अस्र्जद्वर्ष्या अभि || 
अस्मिन समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निव्र्ता अतिष्ठन | 
ता अद्रवन्नार्ष्टिषेणेन सर्ष्टा देवापिना परेषिताम्र्क्षिणीषु || 
यद देवापिः शन्तनवे पुरोहितो होत्राय वर्तः कर्पयन्नदीधेत | 
देवश्रुतं वर्ष्टिवनिं रराणो बर्हस्पतिर्वाचमस्मा अयछत || 
यं तवा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यःसमीधे | 
विश्वेभिर्देवैरनुमद्यमानः पर पर्जन्यमीरया वर्ष्टिमन्तम || 
तवां पूर्व रषयो गीर्भिरायन तवामध्वरेषु पुरुहूतविश्वे | 
सहस्राण्यधिरथान्यस्मे आ नो यज्ञंरोहिदश्वोप याहि || 
एतान्यग्ने नवतिर्नव तवे आहुतान्यधिरथा सहस्र | 
तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वर्ष्टिमिषितोरिरीहि || 
एतान्यग्ने नवतिं सहस्रा सं पर यछ वर्ष्ण इन्द्रायभागम | 
विद्वान पथ रतुशो देवयानानप्यौलानं दिविदेवेषु धेहि || 
अग्ने बाधस्व वि मर्धो वि दुर्गहापामीवामपरक्षांसि सेध | 
अस्मात समुद्राद बर्हतो दिवो नो.अपाम्भूमानमुप नः सर्जेह || 
bṛhaspate prati me devatāmihi mitro vā yad varuṇo vāsipūṣā | 
ādityairvā yad vasubhirmarutvān sa parjanyaṃśantanave vṛṣāya || 
ā devo dūto ajiraścikitvān tvad devāpe abhi māmaghachat | 
pratīcīnaḥ prati māmā vavṛtsva dadhāmi te dyumatīṃvācamāsan || 
asme dhehi dyumatīṃ vācamāsan bṛhaspate anamīvāmiṣirām | 
yayā vṛṣṭiṃ śantanave vanāva divo drapsomadhumānā viveśa || 
ā no drapsā madhumanto viśantvindra dehyadhirathaṃsahasram | 
ni ṣīda hotraṃ ṛtuthā yajasva devān devāpehaviṣā saparya || 
ārṣṭiṣeṇo hotraṃ ṛṣirniṣīdan devāpirdevasumatiṃcikitvān | 
sa uttarasmādadharaṃ samudramapo divyā asṛjadvarṣyā abhi || 
asmin samudre adhyuttarasminnāpo devebhirnivṛtā atiṣṭhan | 
tā adravannārṣṭiṣeṇena sṛṣṭā devāpinā preṣitāmṛkṣiṇīṣu || 
yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayannadīdhet | 
devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatirvācamasmā ayachat || 
yaṃ tvā devāpiḥ śuśucāno aghna ārṣṭiṣeṇo manuṣyaḥsamīdhe | 
viśvebhirdevairanumadyamānaḥ pra parjanyamīrayā vṛṣṭimantam || 
tvāṃ pūrva ṛṣayo ghīrbhirāyan tvāmadhvareṣu puruhūtaviśve | 
sahasrāṇyadhirathānyasme ā no yajñaṃrohidaśvopa yāhi || 
etānyaghne navatirnava tve āhutānyadhirathā sahasra | 
tebhirvardhasva tanvaḥ śūra pūrvīrdivo no vṛṣṭimiṣitorirīhi || 
etānyaghne navatiṃ sahasrā saṃ pra yacha vṛṣṇa indrāyabhāgham | 
vidvān patha ṛtuśo devayānānapyaulānaṃ divideveṣu dhehi || 
aghne bādhasva vi mṛdho vi durghahāpāmīvāmaparakṣāṃsi sedha | 
asmāt samudrād bṛhato divo no.apāmbhūmānamupa naḥ sṛjeha || 
Next: Hymn 99