Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 97
या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा | 
मनैनु बभ्रूणामहं शतं धामानि सप्त च || 
शतं वो अम्ब धामानि सहस्रमुत वो रुहः | 
अधाशतक्रत्वो यूयमिमं मे अगदं कर्त || 
ओषधीः परति मोदध्वं पुष्पवतीः परसूवरीः | 
अश्वािव सजित्वरीर्वीरुधः पारयिष्ण्वः || 
ओषधीरिति मातरस्तद वो देवीरुप बरुवे | 
सनेयमश्वंगां वास आत्मानं तव पूरुष || 
अश्वत्थे वो निषदनं पर्णे वो वसतिष कर्ता | 
गोभाज इत्किलासथ यत सनवथ पूरुषम || 
यत्रौषधीः समग्मत राजानः समिताविव | 
विप्रः सौच्यते भिषग रक्षोहामीवचातनः || 
अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम | 
आवित्सिसर्वा ओषधीरस्मा अरिष्टतातये || 
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते | 
धनंसनिष्यन्तीनामात्मानं तव पूरुष || 
इष्क्र्तिर्नाम वो माताथो यूयं सथ निष्क्र्तीः | 
सीराःपतत्र्णी सथन यदामयति निष कर्थ || 
अति विश्वाः परिष्ठा सतेन इव वरजमक्रमुः | 
ओषधीःप्राचुच्यवुर्यत किं च तन्वो रपः || 
यदिमा वाजयन्नहमोषधीर्हस्त आदधे | 
आत्मायक्ष्मस्य नश्यति पुरा जीवग्र्भो यथा || 
यस्यौषधीः परसर्पथाङगम-अञ्गं परुष-परुः | 
ततोयक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव || 
साकं यक्ष्म पर पत चाषेण किकिदीविना | 
साकंवातस्य धराज्या साकं नश्य निहाकया || 
अन्या वो अन्यामवत्वन्यान्यस्या उपावत | 
ताः सर्वाःसंविदाना इदं मे परावता वचः || 
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः | 
बर्हस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः || 
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत | 
अथो यमस्यपड्बीशात सर्वस्माद देवकिल्बिषात || 
अवपतन्तीरवदन दिव ओषधयस परि | 
यं जीवमश्नवामहै न स रिष्याति पूरुषः || 
या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः | 
तासां तवमस्युत्तमारं कामाय शं हर्दे || 
या ओषधीः सोमराज्ञीर्विष्ठिताः पर्थिवीमनु | 
बर्हस्पतिप्रसूता अस्यै सं दत्त वीर्यम || 
मा वो रिषत खनिता यस्मै चाहं खनामि वः | 
दविपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम || 
याश्चेदमुपश्र्ण्वन्ति याश्च दूरं परागताः | 
सर्वाः संगत्य वीरुधो.अस्यै सं दत्त वीर्यम || 
ओषधयः सं वदन्ते सोमेन सह राज्ञा | 
यस्मै कर्णोतिब्राह्मणस्तं राजन पारयामसि || 
तवमुत्तमास्योषधे तव वर्क्षा उपस्तयः | 
उपस्तिरस्तुसो.अस्माकं यो अस्मानभिदासति || 
yā oṣadhīḥ pūrvā jātā devebhyastriyughaṃ purā | 
manainu babhrūṇāmahaṃ śataṃ dhāmāni sapta ca || 
śataṃ vo amba dhāmāni sahasramuta vo ruhaḥ | 
adhāśatakratvo yūyamimaṃ me aghadaṃ kṛta || 
oṣadhīḥ prati modadhvaṃ puṣpavatīḥ prasūvarīḥ | 
aśvāiva sajitvarīrvīrudhaḥ pārayiṣṇvaḥ || 
oṣadhīriti mātarastad vo devīrupa bruve | 
saneyamaśvaṃghāṃ vāsa ātmānaṃ tava pūruṣa || 
aśvatthe vo niṣadanaṃ parṇe vo vasatiṣ kṛtā | 
ghobhāja itkilāsatha yat sanavatha pūruṣam || 
yatrauṣadhīḥ samaghmata rājānaḥ samitāviva | 
vipraḥ saucyate bhiṣagh rakṣohāmīvacātanaḥ || 
aśvāvatīṃ somāvatīmūrjayantīmudojasam | 
āvitsisarvā oṣadhīrasmā ariṣṭatātaye || 
ucchuṣmā oṣadhīnāṃ ghāvo ghoṣṭhādiverate | 
dhanaṃsaniṣyantīnāmātmānaṃ tava pūruṣa || 
iṣkṛtirnāma vo mātātho yūyaṃ stha niṣkṛtīḥ | 
sīrāḥpatatṛṇī sthana yadāmayati niṣ kṛtha || 
ati viśvāḥ pariṣṭhā stena iva vrajamakramuḥ | 
oṣadhīḥprācucyavuryat kiṃ ca tanvo rapaḥ || 
yadimā vājayannahamoṣadhīrhasta ādadhe | 
ātmāyakṣmasya naśyati purā jīvaghṛbho yathā || 
yasyauṣadhīḥ prasarpathāṅgham-añghaṃ paruṣ-paruḥ | 
tatoyakṣmaṃ vi bādhadhva ughro madhyamaśīriva || 
sākaṃ yakṣma pra pata cāṣeṇa kikidīvinā | 
sākaṃvātasya dhrājyā sākaṃ naśya nihākayā || 
anyā vo anyāmavatvanyānyasyā upāvata | 
tāḥ sarvāḥsaṃvidānā idaṃ me prāvatā vacaḥ || 
yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ | 
bṛhaspatiprasūtāstā no muñcantvaṃhasaḥ || 
muñcantu mā śapathyādatho varuṇyāduta | 
atho yamasyapaḍbīśāt sarvasmād devakilbiṣāt || 
avapatantīravadan diva oṣadhayas pari | 
yaṃ jīvamaśnavāmahai na sa riṣyāti pūruṣaḥ || 
yā oṣadhīḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ | 
tāsāṃ tvamasyuttamāraṃ kāmāya śaṃ hṛde || 
yā oṣadhīḥ somarājñīrviṣṭhitāḥ pṛthivīmanu | 
bṛhaspatiprasūtā asyai saṃ datta vīryam || 
mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ | 
dvipaccatuṣpadasmākaṃ sarvamastvanāturam || 
yāścedamupaśṛṇvanti yāśca dūraṃ parāghatāḥ | 
sarvāḥ saṃghatya vīrudho.asyai saṃ datta vīryam || 
oṣadhayaḥ saṃ vadante somena saha rājñā | 
yasmai kṛṇotibrāhmaṇastaṃ rājan pārayāmasi || 
tvamuttamāsyoṣadhe tava vṛkṣā upastayaḥ | 
upastirastuso.asmākaṃ yo asmānabhidāsati || 
Next: Hymn 98