Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 96
पर ते महे विदथे शंसिषं हरी पर ते वन्वे वनुषोहर्यतं मदम | 
घर्तं न यो हरिभिश्चारु सेचत आ तवाविशन्तु हरिवर्पसं गिरः || 
हरिं हि योनिमभि ये समस्वरन हिन्वन्तो हरी दिव्यंयथा सदः | 
आ यं पर्णन्ति हरिभिर्न धेनव इन्द्रायशूषं हरिवन्तमर्चत || 
सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरागभस्त्योः | 
दयुम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपाहरिता मिमिक्षिरे || 
दिवि न केतुरधि धायि हर्यतो विव्यचद वज्रो हरितो नरंह्या | 
तुददहिं हरिशिप्रो य आयसः सहस्रशोकाभवद धरिम्भरः || 
तवं-तवमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेशयज्वभिः | 
तवं हर्यसि तव विश्वमुक्थ्यमसामि राधोहरिजात हर्यतम || 
ता वज्रिणं मन्दिनं सतोम्यं मद इन्द्रं रथे वहतोहर्यता हरी | 
पुरूण्यस्मै सवनानि हर्यत इन्द्रायसोमा हरयो दधन्विरे || 
अरं कामाय हरयो दधन्विरे सथिराय हिन्वन हरयो हरीतुरा | 
अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामंहरिवन्तमानशे || 
हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपावर्धत | 
अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वादुरिता पारिषद धरी || 
सरुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणीदविध्वतः | 
पर यत कर्ते चमसे मर्म्र्जद धरी पीत्वामदस्य हयतस्याधसः || 
उत सम सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवानचिक्रदत | 
मही चिद धि धिषणाहर्यदोजसा बर्हद वयोदधिषे हर्यतश्चिदा || 
आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्मनु परियम | 
पर पस्त्यमसुर हर्यतं गोराविष्क्र्धि हरयेसूर्याय || 
आ तवा हर्यन्तं परयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र | 
पिबा यथा परतिभ्र्तस्य मध्वो हर्यन यज्ञंसधमादे दशोणिम || 
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनंकेवलं ते | 
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वर्षञ्जठर आ वर्षस्व || 
pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣoharyataṃ madam | 
ghṛtaṃ na yo haribhiścāru secata ā tvāviśantu harivarpasaṃ ghiraḥ || 
hariṃ hi yonimabhi ye samasvaran hinvanto harī divyaṃyathā sadaḥ | 
ā yaṃ pṛṇanti haribhirna dhenava indrāyaśūṣaṃ harivantamarcata || 
so asya vajro harito ya āyaso harirnikāmo harirāghabhastyoḥ | 
dyumnī suśipro harimanyusāyaka indre ni rūpāharitā mimikṣire || 
divi na keturadhi dhāyi haryato vivyacad vajro harito naraṃhyā | 
tudadahiṃ hariśipro ya āyasaḥ sahasraśokāabhavad dharimbharaḥ || 
tvaṃ-tvamaharyathā upastutaḥ pūrvebhirindra harikeśayajvabhiḥ | 
tvaṃ haryasi tava viśvamukthyamasāmi rādhoharijāta haryatam || 
tā vajriṇaṃ mandinaṃ stomyaṃ mada indraṃ rathe vahatoharyatā harī | 
purūṇyasmai savanāni haryata indrāyasomā harayo dadhanvire || 
araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harīturā | 
arvadbhiryo haribhirjoṣamīyate so asya kāmaṃharivantamānaśe || 
hariśmaśārurharikeśa āyasasturaspeye yo haripāavardhata | 
arvadbhiryo haribhirvājinīvasurati viśvāduritā pāriṣad dharī || 
sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇīdavidhvataḥ | 
pra yat kṛte camase marmṛjad dharī pītvāmadasya hayatasyādhasaḥ || 
uta sma sadma haryatasya pastyoratyo na vājaṃ harivānacikradat | 
mahī cid dhi dhiṣaṇāharyadojasā bṛhad vayodadhiṣe haryataścidā || 
ā rodasī haryamāṇo mahitvā navyaṃ-navyaṃ haryasi manmanu priyam | 
pra pastyamasura haryataṃ ghorāviṣkṛdhi harayesūryāya || 
ā tvā haryantaṃ prayujo janānāṃ rathe vahantu hariśipramindra | 
pibā yathā pratibhṛtasya madhvo haryan yajñaṃsadhamāde daśoṇim || 
apāḥ pūrveṣāṃ harivaḥ sutānāmatho idaṃ savanaṃkevalaṃ te | 
mamaddhi somaṃ madhumantamindra satrā vṛṣañjaṭhara ā vṛṣasva || 
Next: Hymn 97