Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 95
हये जाये मनसा तिष्ठ घोरे वचांसि मिश्राक्र्णवावहै नु | 
न नौ मन्त्रा अनुदितास एते मयस करन्परतरे चनाहन || 
किमेता वाचा कर्णवा तवाहं पराक्रमिषमुषसामग्रियेव | 
पुरूरवः पुनरस्तं परेहि दुरापना वातैवाहमस्मि || 
इषुर्न शरिय इषुधेरसना गोषाः शतसा न रंहिः | 
अवीरे करतौ वि दविद्युतन नोरा न मायुं चितयन्तधुनयः || 
सा वसु दधती शवशुराय वय उषो यदि वष्ट्यन्तिग्र्हात | 
अस्तं ननक्षे यस्मिञ्चाकन दिवा नक्तंश्नथिता वैतसेन || 
तरिः सम माह्नः शनथयो वैतसेनोत सम मे.अव्यत्यैप्र्णासि | 
पुरूरवो.अनु ते केतमायं राजा मे वीर तन्वस्तदासीः || 
या सुजूर्णिः शरेणिः सुम्नापिर्ह्रदेचक्षुर्न गरन्थिनीचरण्युः | 
ता अञ्जयो.अरुणयो न सस्रुः शरिये गावो नधेनवो.अनवन्त || 
समस्मिञ जायमान आसत गना उतेमवर्धन नद्यःस्वगूर्ताः | 
महे यत तवा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः || 
सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे | 
अप सम मत तरसन्ती न भुज्युस्ता अत्रसन रथस्प्र्शोनाश्वाः || 
यदासु मर्तो अम्र्तासु निस्प्र्क सं कषोणीभिः करतुभिर्नप्र्ङकते | 
ता आतयो न तन्वः शुम्भत सवा अश्वासो नक्रीळयो दन्दशानाः || 
विद्युन न या पतन्ती दविद्योद भरन्ती मे अप्या काम्यानि | 
जनिष्टो अपो नर्यः सुजातः परोर्वशी तिरत दीर्घमायुः || 
जज्ञिष इत्था गोपीथ्याय हि दधाथ तत पुरूरवो मोजः | 
अशासं तवा विदुषी सस्मिन्नहन न म आश्र्णोःकिमभुग वदासि || 
कदा सूनुः पितरं जात इछाच्चक्रन नाश्रु वर्तयद्विजानन | 
को दम्पती समनसा वि यूयोदध यदग्निःश्वशुरेषु दीदयत || 
परति बरवाणि वर्तयते अश्रु चक्रन न करन्ददाध्येशिवायै | 
पर तत ते हिनवा यत ते अस्मे परेह्यस्तं नहिमूर मापः || 
सुदेवो अद्य परपतेदनाव्र्त परावतं परमां गन्तवा उ | 
अधा शयीत निरतेरुपस्थे.अधैनं वर्का रभसासोद्युः || 
पुरूरवो मा मर्था मा पर पप्तो मा तवा वर्कासो अशिवास उक्षन | 
न वै सत्रैणानि सख्यानि सन्ति सालाव्र्काणांह्र्दयान्येता || 
यद विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः | 
घर्तस्य सतोकं सक्र्दह्न आश्नां तादेवेदन्तात्र्पाणा चरामि || 
अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशींवसिष्ठः | 
उप तवा रातिः सुक्र्तस्य तिष्ठान नि वर्तस्वह्र्दयं तप्यते मे || 
इति तवा देवा इम आहुरैळ यथेमेतद भवसिम्र्त्युबन्धुः | 
परजा ते देवान हविषा यजाति सवर्ग उ तवमपि मादयासे || 
haye jāye manasā tiṣṭha ghore vacāṃsi miśrākṛṇavāvahai nu | 
na nau mantrā anuditāsa ete mayas karanparatare canāhan || 
kimetā vācā kṛṇavā tavāhaṃ prākramiṣamuṣasāmaghriyeva | 
purūravaḥ punarastaṃ parehi durāpanā vātaivāhamasmi || 
iṣurna śriya iṣudherasanā ghoṣāḥ śatasā na raṃhiḥ | 
avīre kratau vi davidyutan norā na māyuṃ citayantadhunayaḥ || 
sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭyantighṛhāt | 
astaṃ nanakṣe yasmiñcākan divā naktaṃśnathitā vaitasena || 
triḥ sma māhnaḥ śnathayo vaitasenota sma me.avyatyaipṛṇāsi | 
purūravo.anu te ketamāyaṃ rājā me vīra tanvastadāsīḥ || 
yā sujūrṇiḥ śreṇiḥ sumnaāpirhradecakṣurna ghranthinīcaraṇyuḥ | 
tā añjayo.aruṇayo na sasruḥ śriye ghāvo nadhenavo.anavanta || 
samasmiñ jāyamāna āsata ghnā utemavardhan nadyaḥsvaghūrtāḥ | 
mahe yat tvā purūravo raṇāyāvardhayandasyuhatyāya devāḥ || 
sacā yadāsu jahatīṣvatkamamānuṣīṣu mānuṣo niṣeve | 
apa sma mat tarasantī na bhujyustā atrasan rathaspṛśonāśvāḥ || 
yadāsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhirnapṛṅkte | 
tā ātayo na tanvaḥ śumbhata svā aśvāso nakrīḷayo dandaśānāḥ || 
vidyun na yā patantī davidyod bharantī me apyā kāmyāni | 
janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrghamāyuḥ || 
jajñiṣa itthā ghopīthyāya hi dadhātha tat purūravo maojaḥ | 
aśāsaṃ tvā viduṣī sasminnahan na ma āśṛṇoḥkimabhugh vadāsi || 
kadā sūnuḥ pitaraṃ jāta ichāccakran nāśru vartayadvijānan | 
ko dampatī samanasā vi yūyodadha yadaghniḥśvaśureṣu dīdayat || 
prati bravāṇi vartayate aśru cakran na krandadādhyeśivāyai | 
pra tat te hinavā yat te asme parehyastaṃ nahimūra māpaḥ || 
sudevo adya prapatedanāvṛt parāvataṃ paramāṃ ghantavā u | 
adhā śayīta nirterupasthe.adhainaṃ vṛkā rabhasāsoadyuḥ || 
purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa ukṣan | 
na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃhṛdayānyetā || 
yad virūpācaraṃ martyeṣvavasaṃ rātrīḥ śaradaścatasraḥ | 
ghṛtasya stokaṃ sakṛdahna āśnāṃ tādevedantātṛpāṇā carāmi || 
antarikṣaprāṃ rajaso vimānīmupa śikṣāmyurvaśīṃvasiṣṭhaḥ | 
upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasvahṛdayaṃ tapyate me || 
iti tvā devā ima āhuraiḷa yathemetad bhavasimṛtyubandhuḥ | 
prajā te devān haviṣā yajāti svargha u tvamapi mādayāse || 
Next: Hymn 96