Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 94
परैते वदन्तु पर वयं वदाम गरावभ्यो वाचं वदतावदद्भ्यः | 
यदद्रयः पर्वताः साकमाशवः शलोकंघोषं भरथेन्द्राय सोमिनः || 
एते वदन्ति शतवत सहस्रवदभि करन्दन्ति हरितेभिरासभिः | 
विष्ट्वी गरावाणः सुक्र्तः सुक्र्त्यया होतुश्चित पूर्वे हविरद्यमाशत || 
एते वदन्त्यविदन्नना मधु नयूङखयन्ते अधि पक्वामिषि | 
वर्क्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वाव्र्षभाः परेमराविषुः || 
बर्हद वदन्ति मदिरेण मन्दिनेन्द्रं करोशन्तो.अविदन्ननामधु | 
संरभ्या धीराः सवस्र्भिरनर्तिषुराघोषयन्तः पर्थिवीमुपब्दिभिः || 
सुपर्णा वाचमक्रतोप दयव्याखरे कर्ष्णा इषिरानर्तिषुः | 
नयं नि यन्त्युपरस्य निष्क्र्तं पुरू रेतोदधिरे सूर्यश्वितः || 
उग्रा इव परवहन्तः समायमुः साकं युक्ता वर्षणोबिभ्रतो धुरः | 
यच्छ्वसन्तो जग्रसाना अराविषुःश्र्ण्व एषां परोथथो अर्वतामिव || 
दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः | 
दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्तावहद्भ्यः || 
ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येतिहर्यतम | 
त ऊ सुतस्य सोम्यस्यान्धसो.अंशोः पीयूषम्प्रथमस्य भेजिरे || 
ते सोमादो हरी इन्द्रस्य निंसते.अंशुं दुहन्तो अध्यासतेगवि | 
तेभिर्दुग्धं पपिवान सोम्यं मध्विन्द्रो वर्धतेप्रथते वर्षायते || 
वर्षा वो अंशुर्न किला रिषाथनेलावन्तः सदमित्स्थनाशिताः | 
रैवत्येव महसा चारव सथन यस्यग्रावाणो अजुषध्वमध्वरम || 
तर्दिला अत्र्दिलासो अद्रयो.अश्रमणा अश्र्थिता अम्र्त्यवः | 
अनातुरा अजरा सथामविष्णवः सुपीवसो अत्र्षितात्र्ष्णजः || 
धरुवा एव वः पितरो युगे-युगे कषेमकामासः सदसो नयुञ्जते | 
अजुर्यासो हरिषाचो हरिद्रव आ दयां रवेणप्र्थिवीमशुश्रवुः || 
तदिद वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभिः | 
वपन्तो बीजमिव धान्याक्र्तः पर्ञ्चन्तिसोमं न मिनन्ति बप्सतः || 
सुते अध्वरे अधि वाचमक्रता करीळयो न मातरन्तुदन्तः | 
वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः || 
praite vadantu pra vayaṃ vadāma ghrāvabhyo vācaṃ vadatāvadadbhyaḥ | 
yadadrayaḥ parvatāḥ sākamāśavaḥ ślokaṃghoṣaṃ bharathendrāya sominaḥ || 
ete vadanti śatavat sahasravadabhi krandanti haritebhirāsabhiḥ | 
viṣṭvī ghrāvāṇaḥ sukṛtaḥ sukṛtyayā hotuścit pūrve haviradyamāśata || 
ete vadantyavidannanā madhu nyūṅkhayante adhi pakvaāmiṣi | 
vṛkṣasya śākhāmaruṇasya bapsataste sūbharvāvṛṣabhāḥ premarāviṣuḥ || 
bṛhad vadanti madireṇa mandinendraṃ krośanto.avidannanāmadhu | 
saṃrabhyā dhīrāḥ svasṛbhiranartiṣurāghoṣayantaḥ pṛthivīmupabdibhiḥ || 
suparṇā vācamakratopa dyavyākhare kṛṣṇā iṣirāanartiṣuḥ | 
nyaṃ ni yantyuparasya niṣkṛtaṃ purū retodadhire sūryaśvitaḥ || 
ughrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇobibhrato dhuraḥ | 
yacchvasanto jaghrasānā arāviṣuḥśṛṇva eṣāṃ prothatho arvatāmiva || 
daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ | 
daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktāvahadbhyaḥ || 
te adrayo daśayantrāsa āśavasteṣāmādhānaṃ paryetiharyatam | 
ta ū sutasya somyasyāndhaso.aṃśoḥ pīyūṣamprathamasya bhejire || 
te somādo harī indrasya niṃsate.aṃśuṃ duhanto adhyāsateghavi | 
tebhirdughdhaṃ papivān somyaṃ madhvindro vardhateprathate vṛṣāyate || 
vṛṣā vo aṃśurna kilā riṣāthanelāvantaḥ sadamitsthanāśitāḥ | 
raivatyeva mahasā cārava sthana yasyaghrāvāṇo ajuṣadhvamadhvaram || 
tṛdilā atṛdilāso adrayo.aśramaṇā aśṛthitā amṛtyavaḥ | 
anāturā ajarā sthāmaviṣṇavaḥ supīvaso atṛṣitāatṛṣṇajaḥ || 
dhruvā eva vaḥ pitaro yughe-yughe kṣemakāmāsaḥ sadaso nayuñjate | 
ajuryāso hariṣāco haridrava ā dyāṃ raveṇapṛthivīmaśuśravuḥ || 
tadid vadantyadrayo vimocane yāmannañjaspā iva ghedupabdibhiḥ | 
vapanto bījamiva dhānyākṛtaḥ pṛñcantisomaṃ na minanti bapsataḥ || 
sute adhvare adhi vācamakratā krīḷayo na mātarantudantaḥ | 
vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantāmadrayaścāyamānāḥ || 
Next: Hymn 95