Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 93
महि दयावाप्र्थिवी भूतमुर्वी नारी यह्वी न रोदसीसदं नः | 
तेभिर्नः पातं सह्यस एभिर्नः पातंशूषणि || 
यज्ञे-यज्ञे स मर्त्यो देवान सपर्यति | 
यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान || 
विश्वेषामिरज्यवो देवानां वार्महः | 
विश्वे हिविश्वमहसो विश्वे यज्ञेषु यज्ञियाः || 
ते घा राजानो अम्र्तस्य मन्द्रा अर्यमा मित्रो वरुणःपरिज्मा | 
कद रुद्रो नर्णां सतुतो मरुतः पूषणो भगः || 
उत नो नक्तमपां वर्षण्वसू सूर्यामासा सदनायसधन्या | 
सचा यत साद्येषामहिर्बुध्नेषु बुध्न्यः || 
उत नो देवावश्विना शुभस पती धामभिर्मित्रावरुणाुरुष्यताम | 
महः स राय एषते.अति धन्वेव दुरिता || 
उत नो रुद्रा चिन मर्ळतामश्विना विश्वे देवासो रथस्पतिर्भगः | 
रभुर्वाज रभुक्षणः परिज्मा विश्ववेदसः || 
रभुरभुक्षा रभुर्विधतो मद आ ते हरी जूजुवानस्यवाजिना | 
दुष्टरं यस्य साम चिद रधग यज्ञो नमानुषः || 
कर्धी नो अह्रयो देव सवितः स च सतुषे मघोनाम | 
सहो नैन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं नयोयुवे || 
ऐषु दयावाप्र्थिवी धातं महदस्मे वीरेषु विश्वचर्षणिश्रवः | 
पर्क्षं वाजस्य सातये पर्क्षं रायोततुर्वणे || 
एतं शंसमिन्द्रास्मयुष टवं कूचित सन्तं सहसावन्नभिष्टये सदा पाह्यभिष्टये | 
मेदतां वेदता वसो || 
एतं मे सतोमं तना न सूर्ये दयुतद्यामानं वाव्र्धन्तन्र्णाम | 
संवननं नाश्व्यं तष्टेवानपच्युतम || 
वावर्त येषां राया युक्तैषां हिरण्ययी | 
नेमधितान पौंस्या वर्थेव विष्टान्ता || 
पर तद दुःशीमे पर्थवाने वेने पर रामे वोचमसुरेमघवत्सु | 
ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम || 
अधीन नवत्र सप्ततिं च सप्त च | 
सद्यो दिदिष्ट तान्वःसद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः || 
mahi dyāvāpṛthivī bhūtamurvī nārī yahvī na rodasīsadaṃ naḥ | 
tebhirnaḥ pātaṃ sahyasa ebhirnaḥ pātaṃśūṣaṇi || 
yajñe-yajñe sa martyo devān saparyati | 
yaḥ sumnairdīrghaśruttama āvivāsatyenān || 
viśveṣāmirajyavo devānāṃ vārmahaḥ | 
viśve hiviśvamahaso viśve yajñeṣu yajñiyāḥ || 
te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥparijmā | 
kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhaghaḥ || 
uta no naktamapāṃ vṛṣaṇvasū sūryāmāsā sadanāyasadhanyā | 
sacā yat sādyeṣāmahirbudhneṣu budhnyaḥ || 
uta no devāvaśvinā śubhas patī dhāmabhirmitrāvaruṇāuruṣyatām | 
mahaḥ sa rāya eṣate.ati dhanveva duritā || 
uta no rudrā cin mṛḷatāmaśvinā viśve devāso rathaspatirbhaghaḥ | 
ṛbhurvāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ || 
ṛbhurbhukṣā ṛbhurvidhato mada ā te harī jūjuvānasyavājinā | 
duṣṭaraṃ yasya sāma cid ṛdhagh yajño namānuṣaḥ || 
kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām | 
saho naindro vahnibhirnyeṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ nayoyuve || 
aiṣu dyāvāpṛthivī dhātaṃ mahadasme vīreṣu viśvacarṣaṇiśravaḥ | 
pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyotaturvaṇe || 
etaṃ śaṃsamindrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvannabhiṣṭaye sadā pāhyabhiṣṭaye | 
medatāṃ vedatā vaso || 
etaṃ me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhantanṛṇām | 
saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam || 
vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī | 
nemadhitāna pauṃsyā vṛtheva viṣṭāntā || 
pra tad duḥśīme pṛthavāne vene pra rāme vocamasuremaghavatsu | 
ye yuktvāya pañca śatāsmayu pathā viśrāvyeṣām || 
adhīn nvatra saptatiṃ ca sapta ca | 
sadyo didiṣṭa tānvaḥsadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ || 
Next: Hymn 94