Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 92
यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम | 
शोचञ्छुष्कासु हरिणीषु जर्भुरद्व्र्षा केतुर्यजतो दयामशायत || 
इममञ्जस्पामुभये अक्र्ण्वत धर्माणमग्निं विदथस्यसाधनम | 
अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते || 
बळ अस्य नीथा वि पणेश्च मन्महे वया अस्य परहुताासुरत्तवे | 
यदा घोरासो अम्र्तत्वमाशतादिज्जनस्यदैव्यस्य चर्किरन || 
रतस्य हि परसितिर्द्यौरुरु वयचो नमो मह्यरमतिःपनीयसी | 
इन्द्रो मित्रो वरुणः सं चिकित्रिरे.अथो भगःसविता पूतदक्षसः || 
पर रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिन्दधन्विरे | 
येभिः परिज्मा परियन्नुरु जरयो वि रोरुवज्जठरे विश्वमुक्षते || 
कराणा रुद्रा मरुतो विश्वक्र्ष्टयो दिवः शयेनासोसुरस्य नीळयः | 
तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रोदेवेभिरर्वशेभिरर्वशः || 
इन्द्रे भुजं शशमानास आशत सूरो दर्शीके वर्षणश्च पौंस्ये | 
पर ये नवस्यार्हणा ततक्षिरे युजं वज्रंन्र्षदनेषु कारवः || 
सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद भयतेतवीयसः | 
भीमस्य वर्ष्णो जठरादभिश्वसो दिवे-दिवेसहुरि सतन्नबाधितः || 
सतोमं वो अद्य रुद्राय शिक्वसे कषयद्वीराय नमसादिदिष्टन | 
येभिः शिवः सववानेवयावभिर्दिवःसिषक्ति सवयशा निकामभिः || 
ते हि परजाया अभरन्त वि शरवो बर्हस्पतिर्व्र्षभःसोमजामयः | 
यज्ञैरथर्वा परथमो वि धारयद देवादक्षैर्भ्र्गवः सं चिकित्रिरे || 
ते हि दयावाप्र्थिवी भूरिरेतसा नराशंसश्चतुरङगोयमो.अदितिः | 
देवस्त्वष्टा दरविणोदा रभुक्षणः पररोदसी मरुतो विष्णुरर्हिरे || 
उत सय न उशिजामुर्विया कविरहिः शर्णोतु बुध्न्योहवीमनि | 
सूर्यामासा विचरन्ता दिविक्षिता धियाशमीनहुषी अस्य बोधतम || 
पर नः पूषा चरथं विश्वदेव्यो.अपां नपादवतुवायुरिष्टये | 
आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि शरुतम || 
विशामासामभयानामधिक्षितं गीर्भिरु सवयशसंग्र्णीमसि | 
गनाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नर्मणा अधा पतिम || 
रेभदत्र जनुषा पूर्वो अङगिरा गरावाण ऊर्ध्वा अभिचक्षुरध्वरम | 
येभिर्विहाया अभवद विचक्षणःपाथः सुमेकं सवधितिर्वनन्वति || 
yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāramaktoratithiṃ vibhāvasum | 
śocañchuṣkāsu hariṇīṣu jarbhuradvṛṣā keturyajato dyāmaśāyata || 
imamañjaspāmubhaye akṛṇvata dharmāṇamaghniṃ vidathasyasādhanam | 
aktuṃ na yahvamuṣasaḥ purohitaṃ tanūnapātamaruṣasya niṃsate || 
baḷ asya nīthā vi paṇeśca manmahe vayā asya prahutāāsurattave | 
yadā ghorāso amṛtatvamāśatādijjanasyadaivyasya carkiran || 
ṛtasya hi prasitirdyaururu vyaco namo mahyaramatiḥpanīyasī | 
indro mitro varuṇaḥ saṃ cikitrire.atho bhaghaḥsavitā pūtadakṣasaḥ || 
pra rudreṇa yayinā yanti sindhavastiro mahīmaramatindadhanvire | 
yebhiḥ parijmā pariyannuru jrayo vi roruvajjaṭhare viśvamukṣate || 
krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāsoasurasya nīḷayaḥ | 
tebhiścaṣṭe varuṇo mitro aryamendrodevebhirarvaśebhirarvaśaḥ || 
indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaśca pauṃsye | 
pra ye nvasyārhaṇā tatakṣire yujaṃ vajraṃnṛṣadaneṣu kāravaḥ || 
sūraścidā harito asya rīramadindrādā kaścid bhayatetavīyasaḥ | 
bhīmasya vṛṣṇo jaṭharādabhiśvaso dive-divesahuri stannabādhitaḥ || 
stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasādidiṣṭana | 
yebhiḥ śivaḥ svavānevayāvabhirdivaḥsiṣakti svayaśā nikāmabhiḥ || 
te hi prajāyā abharanta vi śravo bṛhaspatirvṛṣabhaḥsomajāmayaḥ | 
yajñairatharvā prathamo vi dhārayad devādakṣairbhṛghavaḥ saṃ cikitrire || 
te hi dyāvāpṛthivī bhūriretasā narāśaṃsaścaturaṅghoyamo.aditiḥ | 
devastvaṣṭā draviṇodā ṛbhukṣaṇaḥ prarodasī maruto viṣṇurarhire || 
uta sya na uśijāmurviyā kavirahiḥ śṛṇotu budhnyohavīmani | 
sūryāmāsā vicarantā divikṣitā dhiyāśamīnahuṣī asya bodhatam || 
pra naḥ pūṣā carathaṃ viśvadevyo.apāṃ napādavatuvāyuriṣṭaye | 
ātmānaṃ vasyo abhi vātamarcata tadaśvinā suhavā yāmani śrutam || 
viśāmāsāmabhayānāmadhikṣitaṃ ghīrbhiru svayaśasaṃghṛṇīmasi | 
ghnābhirviśvābhiraditimanarvaṇamaktoryuvānaṃ nṛmaṇā adhā patim || 
rebhadatra januṣā pūrvo aṅghirā ghrāvāṇa ūrdhvā abhicakṣuradhvaram | 
yebhirvihāyā abhavad vicakṣaṇaḥpāthaḥ sumekaṃ svadhitirvananvati || 
Next: Hymn 93