Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 91
सं जाग्र्वद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस पदे | 
विश्वस्य होता हविषो वरेण्यो विभुर्विभावासुषखा सखीयते || 
स दर्शतश्रीरतिथिर्ग्र्हे-गर्हे वने-वने शिश्रियेतक्ववीरिव | 
जनं-जनं जन्यो नाति मन्यते विश आक्षेति विश्यो विशं विशम || 
सुदक्षो दक्षैः करतुनासि सुक्रतुरग्ने कविः काव्येनासिविश्ववित | 
वसुर्वसूनां कषयसि तवमेक इद दयावा चयानि पर्थिवी च पुष्यतः || 
परजानन्नग्ने तव योनिं रत्वियमिळायास पदे घर्तवन्तमासदः | 
आ ते चिकित्र उषसामिवेतयो.अरेपसः सूर्यस्येवरश्मयः || 
तव शरियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसांन केतवः | 
यदोषधीरभिस्र्ष्टो वनानि च परिस्वयं चिनुषे अन्नमास्ये || 
तमोषधीर्दधिरे गर्भं रत्वियं तमापो अग्निंजनयन्त मातरः | 
तमित समानं वनिनश्च वीरुधोऽनतर्वतीश्च सुवते च विश्वहा || 
वातोपधूत इषितो वशाननु तर्षु यदन्ना वेविषद्वितिष्ठसे | 
आ ते यतन्ते रथ्यो यथा पर्थक छर्धांस्यग्ने अजराणि धक्षतः || 
मेधाकारं विदथस्य परसाधनमग्निं होतारम्परिभूतमं मतिम | 
तमिदर्भे हविष्या समानमित्तमिन महे वर्णते नान्यं तवत || 
तवामिदत्र वर्णते तवायवो होतारमग्ने विदथेषुवेधसः | 
यद देवयन्तो दधति परयाण्सि ते हविष्मन्तोमनवो वर्क्तबर्हिषः || 
तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः | 
तव परशास्त्रं तवमध्वरीयसि बरह्माचासि गर्हपतिश्च नो दमे || 
यस्तुभ्यमग्ने अम्र्ताय मर्त्यः समिधा दाशदुत वाहविष्क्र्ति | 
तस्य होता भवसि यासि दूत्यमुप बरूषेयजस्यध्वरीयसि || 
इमा अस्मै मतयो वाचो अस्मदान रचो गिरः सुष्टुतयःसमग्मत | 
वसूयवो वसवे जातवेदसे वर्द्धासु चिद वर्धनोयासु चाकनत || 
इमां परत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशतेश्र्णोतु नः | 
भूया अन्तरा हर्द्यस्य निस्प्र्शे जायेवपत्य उशती सुवासाः || 
यस्मिन्नश्वास रषभास उक्षणो वशा मेषावस्र्ष्टास आहुताः | 
कीलालपे सोमप्र्ष्ठाय वेधसेह्र्दा मतिं जनये चारुमग्नये || 
अहाव्यग्ने हविरास्ये ते सरुचीव घर्तं चम्वीव सोमः | 
वाजसनिं रयिमस्मे सुवीरं परशस्तं धेहि यशसम्ब्र्हन्तम || 
saṃ jāghṛvadbhirjaramāṇa idhyate dame damūnā iṣayanniḷas pade | 
viśvasya hotā haviṣo vareṇyo vibhurvibhāvāsuṣakhā sakhīyate || 
sa darśataśrīratithirghṛhe-ghṛhe vane-vane śiśriyetakvavīriva | 
janaṃ-janaṃ janyo nāti manyate viśa ākṣeti viśyo viśaṃ viśam || 
sudakṣo dakṣaiḥ kratunāsi sukraturaghne kaviḥ kāvyenāsiviśvavit | 
vasurvasūnāṃ kṣayasi tvameka id dyāvā cayāni pṛthivī ca puṣyataḥ || 
prajānannaghne tava yoniṃ ṛtviyamiḷāyās pade ghṛtavantamāsadaḥ | 
ā te cikitra uṣasāmivetayo.arepasaḥ sūryasyevaraśmayaḥ || 
tava śriyo varṣyasyeva vidyutaścitrāścikitra uṣasāṃna ketavaḥ | 
yadoṣadhīrabhisṛṣṭo vanāni ca parisvayaṃ cinuṣe annamāsye || 
tamoṣadhīrdadhire gharbhaṃ ṛtviyaṃ tamāpo aghniṃjanayanta mātaraḥ | 
tamit samānaṃ vaninaśca vīrudho'ntarvatīśca suvate ca viśvahā || 
vātopadhūta iṣito vaśānanu tṛṣu yadannā veviṣadvitiṣṭhase | 
ā te yatante rathyo yathā pṛthak chardhāṃsyaghne ajarāṇi dhakṣataḥ || 
medhākāraṃ vidathasya prasādhanamaghniṃ hotāramparibhūtamaṃ matim | 
tamidarbhe haviṣyā samānamittamin mahe vṛṇate nānyaṃ tvat || 
tvāmidatra vṛṇate tvāyavo hotāramaghne vidatheṣuvedhasaḥ | 
yad devayanto dadhati prayāṇsi te haviṣmantomanavo vṛktabarhiṣaḥ || 
tavāghne hotraṃ tava potraṃ ṛtviyaṃ tava neṣṭraṃ tvamaghnid ṛtāyataḥ | 
tava praśāstraṃ tvamadhvarīyasi brahmācāsi ghṛhapatiśca no dame || 
yastubhyamaghne amṛtāya martyaḥ samidhā dāśaduta vāhaviṣkṛti | 
tasya hotā bhavasi yāsi dūtyamupa brūṣeyajasyadhvarīyasi || 
imā asmai matayo vāco asmadān ṛco ghiraḥ suṣṭutayaḥsamaghmata | 
vasūyavo vasave jātavedase vṛddhāsu cid vardhanoyāsu cākanat || 
imāṃ pratnāya suṣṭutiṃ navīyasīṃ voceyamasmā uśateśṛṇotu naḥ | 
bhūyā antarā hṛdyasya nispṛśe jāyevapatya uśatī suvāsāḥ || 
yasminnaśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣāavasṛṣṭāsa āhutāḥ | 
kīlālape somapṛṣṭhāya vedhasehṛdā matiṃ janaye cārumaghnaye || 
ahāvyaghne havirāsye te srucīva ghṛtaṃ camvīva somaḥ | 
vājasaniṃ rayimasme suvīraṃ praśastaṃ dhehi yaśasambṛhantam || 
Next: Hymn 92