Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 90
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात | 
सभूमिं विश्वतो वर्त्वात्यतिष्ठद दशाङगुलम || 
पुरुष एवेदं सर्वं यद भूतं यच्च भव्यम | 
उताम्र्तत्वस्येशानो यदन्नेनातिरोहति || 
एतावानस्य महिमातो जयायांश्च पूरुषः | 
पादो.अस्यविश्वा भूतानि तरिपादस्याम्र्तं दिवि || 
तरिपादूर्ध्व उदैत पुरुषः पादो.अस्येहाभवत पुनः | 
ततो विष्वं वयक्रामत साशनानशने अभि || 
तस्माद विराळ अजायत विराजो अधि पूरुषः | 
स जातोत्यरिच्यत पश्चाद भूमिमथो पुरः || 
यत पुरुषेण हविषा देवा यज्ञमतन्वत | 
वसन्तोस्यासीदाज्यं गरीष्म इध्मः शरद धविः || 
तं यज्ञं बर्हिषि परौक्षन पुरुषं जातमग्रतः | 
तेन देवा अयजन्त साध्या रषयश्च ये || 
तस्माद यज्ञात सर्वहुतः सम्भ्र्तं पर्षदाज्यम | 
पशून्तांश्चक्रे वायव्यानारण्यान गराम्याश्च ये || 
तस्माद यज्ञात सर्वहुत रचः सामानि जज्ञिरे | 
छन्दांसिजज्ञिरे तस्माद यजुस्तस्मादजायत || 
तस्मादश्वा अजायन्त ये के चोभयादतः | 
गावो हजज्ञिरे तस्मात तस्माज्जाता अजावयः || 
यत पुरुषं वयदधुः कतिधा वयकल्पयन | 
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते || 
बराह्मणो.अस्य मुखमासीद बाहू राजन्यः कर्तः | 
ऊरूतदस्य यद वैश्यः पद्भ्यां शूद्रो अजायत || 
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत | 
मुखादिन्द्रश्चाग्निश्च पराणाद वायुरजायत || 
नाभ्या आसीदन्तरिक्षं शीर्ष्णो दयौः समवर्तत | 
पद्भ्यां भूमिर्दिशः शरोत्रात तथा लोकानकल्पयन || 
सप्तास्यासन परिधयस्त्रिः सप्त समिधः कर्ताः | 
देवायद यज्ञं तन्वाना अबध्नन पुरुषं पशुम || 
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि परथमान्यासन | 
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याःसन्ति देवाः || 
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt | 
sabhūmiṃ viśvato vṛtvātyatiṣṭhad daśāṅghulam || 
puruṣa evedaṃ sarvaṃ yad bhūtaṃ yacca bhavyam | 
utāmṛtatvasyeśāno yadannenātirohati || 
etāvānasya mahimāto jyāyāṃśca pūruṣaḥ | 
pādo.asyaviśvā bhūtāni tripādasyāmṛtaṃ divi || 
tripādūrdhva udait puruṣaḥ pādo.asyehābhavat punaḥ | 
tato viṣvaṃ vyakrāmat sāśanānaśane abhi || 
tasmād virāḷ ajāyata virājo adhi pūruṣaḥ | 
sa jātoatyaricyata paścād bhūmimatho puraḥ || 
yat puruṣeṇa haviṣā devā yajñamatanvata | 
vasantoasyāsīdājyaṃ ghrīṣma idhmaḥ śarad dhaviḥ || 
taṃ yajñaṃ barhiṣi praukṣan puruṣaṃ jātamaghrataḥ | 
tena devā ayajanta sādhyā ṛṣayaśca ye || 
tasmād yajñāt sarvahutaḥ sambhṛtaṃ pṛṣadājyam | 
paśūntāṃścakre vāyavyānāraṇyān ghrāmyāśca ye || 
tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire | 
chandāṃsijajñire tasmād yajustasmādajāyata || 
tasmādaśvā ajāyanta ye ke cobhayādataḥ | 
ghāvo hajajñire tasmāt tasmājjātā ajāvayaḥ || 
yat puruṣaṃ vyadadhuḥ katidhā vyakalpayan | 
mukhaṃ kimasya kau bāhū kā ūrū pādā ucyete || 
brāhmaṇo.asya mukhamāsīd bāhū rājanyaḥ kṛtaḥ | 
ūrūtadasya yad vaiśyaḥ padbhyāṃ śūdro ajāyata || 
candramā manaso jātaścakṣoḥ sūryo ajāyata | 
mukhādindraścāghniśca prāṇād vāyurajāyata || 
nābhyā āsīdantarikṣaṃ śīrṣṇo dyauḥ samavartata | 
padbhyāṃ bhūmirdiśaḥ śrotrāt tathā lokānakalpayan || 
saptāsyāsan paridhayastriḥ sapta samidhaḥ kṛtāḥ | 
devāyad yajñaṃ tanvānā abadhnan puruṣaṃ paśum || 
yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan | 
te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥsanti devāḥ || 
Next: Hymn 91