Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 89
इन्द्रं सतवा नर्तमं यस्य मह्ना विबबाधे रोचना वि जमोन्तान | 
आ यः पप्रौ चर्षणीध्र्द वरोभिः परसिन्धुभ्यो रिरिचानो महित्वा || 
स सूर्यः पर्युरू वरांस्येन्द्रो वव्र्त्याद रथ्येवचक्रा | 
अतिष्ठन्तमपस्यं न सर्गं कर्ष्णा तमांसित्विष्या जघान || 
समानमस्मा अनपाव्र्दर्च कष्मया दिवो असमं बरह्मनव्यम | 
वि यः पर्ष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे || 
इन्द्राय गिरो अनिशितसर्गा अपः परेरयं सगरस्य बुध्नात | 
यो अक्षेणेव चक्रिया शचीभिर्विष्वक तस्तम्भप्र्थिवीमुत दयाम || 
आपान्तमन्युस्त्र्पलप्रभर्मा धुनिः शिमीवाञ्छरुमान्र्जीषी | 
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः || 
न यस्य दयावाप्र्थिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः | 
यदस्य मन्युरधिनीयमानः सर्णाति वीळुरुजति सथिराणि || 
जघान वर्त्रं सवधितिर्वनेव रुरोज पुरो अरदन नसिन्धून | 
बिभेद गिरिं नवमिन न कुम्भमा गा इन्द्रोक्र्णुत सवयुग्भिः || 
तवं ह तयद रणया इन्द्र धीरो.असिर्न पर्व वर्जिनाश्र्णासि | 
पर ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्ति मित्रम || 
पर ये मित्रं परार्यमणं दुरेवाः पर संगिरः परवरुणं मिनन्ति | 
नयमित्रेषु वधमिन्द्र तुम्रं वर्षन्व्र्षाणमरुषं शिशीहि || 
इन्द्रो दिव इन्द्र ईशे पर्थिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम | 
इन्द्रो वर्धामिन्द्र इन मेधिराणामिन्द्रःक्षेमे योगे हव्य इन्द्रः || 
पराक्तुभ्य इन्द्रः पर वर्धो अहभ्यः परान्तरिक्षात परसमुद्रस्य धासेः | 
पर वातस्य परथसः पर जमो अन्तात्प्र सिन्धुभ्यो रिरिचे पर कषितिभ्यः || 
पर शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिः | 
अश्मेव विध्य दिव आ सर्जानस्तपिष्ठेन हेषसाद्रोघमित्रान || 
अन्वह मासा अन्विद वनान्यन्वोषधीरनु पर्वतासः | 
अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानम || 
कर्हि सवित सा त इन्द्र चेत्यासदघस्य यद भिनदो रक्षेषत | 
मित्रक्रुवो यच्छसने न गावः पर्थिव्या आप्र्गमुया शयन्ते || 
शत्रूयन्तो अभि ये नस्ततस्रे महि वराधन्त ओगणासैन्द्र | 
अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभि षयुः || 
पुरूणि हि तवा सवना जनानां बरह्माणि मन्दन गर्णताम्र्षीणाम | 
इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतो याह्यर्वां || 
एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानाम | 
विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम || 
शुनं हुवेम मघवानं ... || 
indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmoantān | 
ā yaḥ paprau carṣaṇīdhṛd varobhiḥ prasindhubhyo riricāno mahitvā || 
sa sūryaḥ paryurū varāṃsyendro vavṛtyād rathyevacakrā | 
atiṣṭhantamapasyaṃ na sarghaṃ kṛṣṇā tamāṃsitviṣyā jaghāna || 
samānamasmā anapāvṛdarca kṣmayā divo asamaṃ brahmanavyam | 
vi yaḥ pṛṣṭheva janimānyarya indraścikāya nasakhāyamīṣe || 
indrāya ghiro aniśitasarghā apaḥ prerayaṃ sagharasya budhnāt | 
yo akṣeṇeva cakriyā śacībhirviṣvak tastambhapṛthivīmuta dyām || 
āpāntamanyustṛpalaprabharmā dhuniḥ śimīvāñcharumānṛjīṣī | 
somo viśvānyatasā vanāni nārvāghindrampratimānāni debhuḥ || 
na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥsomo akṣāḥ | 
yadasya manyuradhinīyamānaḥ sṛṇāti vīḷurujati sthirāṇi || 
jaghāna vṛtraṃ svadhitirvaneva ruroja puro aradan nasindhūn | 
bibheda ghiriṃ navamin na kumbhamā ghā indroakṛṇuta svayughbhiḥ || 
tvaṃ ha tyad ṛṇayā indra dhīro.asirna parva vṛjināśṛṇāsi | 
pra ye mitrasya varuṇasya dhāma yujaṃ na janāminanti mitram || 
pra ye mitraṃ prāryamaṇaṃ durevāḥ pra saṃghiraḥ pravaruṇaṃ minanti | 
nyamitreṣu vadhamindra tumraṃ vṛṣanvṛṣāṇamaruṣaṃ śiśīhi || 
indro diva indra īśe pṛthivyā indro apāmindra itparvatānām | 
indro vṛdhāmindra in medhirāṇāmindraḥkṣeme yoghe havya indraḥ || 
prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt prasamudrasya dhāseḥ | 
pra vātasya prathasaḥ pra jmo antātpra sindhubhyo ririce pra kṣitibhyaḥ || 
pra śośucatyā uṣaso na keturasinvā te vartatāmindrahetiḥ | 
aśmeva vidhya diva ā sṛjānastapiṣṭhena heṣasādroghamitrān || 
anvaha māsā anvid vanānyanvoṣadhīranu parvatāsaḥ | 
anvindraṃ rodasī vāvaśāne anvāpo ajihatajāyamānam || 
karhi svit sā ta indra cetyāsadaghasya yad bhinado rakṣaeṣat | 
mitrakruvo yacchasane na ghāvaḥ pṛthivyā āpṛghamuyā śayante || 
śatrūyanto abhi ye nastatasre mahi vrādhanta oghaṇāsaindra | 
andhenāmitrāstamasā sacantāṃ sujyotiṣo aktavastānabhi ṣyuḥ || 
purūṇi hi tvā savanā janānāṃ brahmāṇi mandan ghṛṇatāmṛṣīṇām | 
imāmāghoṣannavasā sahūtiṃ tiro viśvānarcato yāhyarvāṃ || 
evā te vayamindra bhuñjatīnāṃ vidyāma sumatīnāṃnavānām | 
vidyāma vastoravasā ghṛṇanto viśvāmitrā utata indra nūnam || 
śunaṃ huvema maghavānaṃ ... || 
Next: Hymn 90