Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 88
हविष पान्तमजरं सवर्विदि दिविस्प्र्श्याहुतं जुष्टमग्नौ | 
तस्य भर्मणे भुवनाय देवा धर्मणे कंस्वधया पप्रथन्त || 
गीर्णं भुवनं तमसपगूळमाविः सवरभवज्जातेग्नौ | 
तस्य देवाः पर्थिवि दयौरुतापो.अरणयन्नोषधीः सख्ये अस्य || 
देवेभिर्न्विषितो यज्ञियेभिरग्निं सतोषाण्यजरम्ब्र्हन्तम | 
यो भानुना पर्थिविं दयामुतेमामाततानरोदसी अन्तरिक्षम || 
यो होतासीत परथमो देवजुष्टो यं समञ्जन्नाज्येनाव्र्णानः | 
स पतत्रीत्वरं सथ जगद यच्छ्वात्रमग्निरक्र्नोज्जातवेदः || 
यज्जतवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन | 
तं तवहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवोरोदसिप्राः || 
मूर्धा भुवो भवति नक्तमग्निस्ततः सुर्यो जायतेप्रातरुद्यन | 
मयामु तु यज्ञियानामेतमपो यत्तूर्णिश्चरति परजानन || 
दर्शेन्यो यो महिना समिद्धो.अरोचत दिवियोनिर्विभावा | 
तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व अजुहवुस्तनूपाः || 
सूक्तवकं परथममादिदग्निमादिद धविरजनयन्तदेवाः | 
स एषां यज्ञो अभवत तनूपस्तं दयौर्वेदतं परिथिवि तमापः || 
यं देवासो अजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानिविश्वा | 
सो अर्चिषा पर्थिवीं दयामुतेमां रजूयमानोतपन महित्वा || 
सतोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभीरोदसिप्राम | 
तमू अक्र्ण्वन तरेधा भुवे कं स ओषधीःपचति विश्वरूपाः || 
यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम | 
यदा चरिष्णू मिथुनावभूतामादित परापश्यन्भुवनानि विश्वा || 
विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामक्र्ण्वन | 
आ यस्ततानोषसो विभातीरपो ऊर्णोति तमोर्चिषा यन || 
वैश्वानरं कवयो यज्ञियासो.अग्निं देवा अजनयन्नजुर्यम | 
नक्षत्रं परत्नममिनच्चरिष्णु यक्षस्याध्यक्षन्तविषं बर्हन्तम || 
वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमछा वदामः | 
यो महिम्ना परिबभूवोर्वी उतावस्तादुतदेवः परस्तात || 
दवे सरुती अश्र्णवं पितॄणामहं देवानामुतमर्त्यानाम | 
ताभ्यामिदं विश्वमेजत समेति यदन्तरापितरं मातरं च || 
दवे समीची बिभ्र्तश्चरन्तं शीर्षतो जातं मनसाविम्र्ष्टम | 
स परत्यं विश्वा भुवनानि तस्थावप्रयुछन्तरणिर्भ्राजमानः || 
यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद | 
आ शेकुरित सधमादं सखायो नक्षन्त यज्ञं कैदं वि वोचत || 
कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु सविदापः | 
नोपस्पिजं वः पितरो वदामि पर्छामि वः कवयोविद्मने कम || 
यावन्मात्रमुषसो न परतीकं सुपर्ण्यो वसतेमातरिश्वः | 
तावद दधात्युप यज्ञमायन बराह्मणोहोतुरवरो निषीदन || 
haviṣ pāntamajaraṃ svarvidi divispṛśyāhutaṃ juṣṭamaghnau | 
tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃsvadhayā paprathanta || 
ghīrṇaṃ bhuvanaṃ tamasapaghūḷamāviḥ svarabhavajjāteaghnau | 
tasya devāḥ pṛthivi dyaurutāpo.araṇayannoṣadhīḥ sakhye asya || 
devebhirnviṣito yajñiyebhiraghniṃ stoṣāṇyajarambṛhantam | 
yo bhānunā pṛthiviṃ dyāmutemāmātatānarodasī antarikṣam || 
yo hotāsīt prathamo devajuṣṭo yaṃ samañjannājyenāvṛṇānaḥ | 
sa patatrītvaraṃ stha jaghad yacchvātramaghnirakṛnojjātavedaḥ || 
yajjatavedo bhuvanasya mūrdhannatiṣṭho aghne saha rocanena | 
taṃ tvahema matibhirghīrbhirukthaiḥ sa yajñiyo abhavorodasiprāḥ || 
mūrdhā bhuvo bhavati naktamaghnistataḥ suryo jāyateprātarudyan | 
mayāmu tu yajñiyānāmetamapo yattūrṇiścarati prajānan || 
dṛśenyo yo mahinā samiddho.arocata diviyonirvibhāvā | 
tasminnaghnau sūktavākena devā havirviśva ajuhavustanūpāḥ || 
sūktavakaṃ prathamamādidaghnimādid dhavirajanayantadevāḥ | 
sa eṣāṃ yajño abhavat tanūpastaṃ dyaurvedataṃ prithivi tamāpaḥ || 
yaṃ devāso ajanayantāghniṃ yasminnājuhavurbhuvanāniviśvā | 
so arciṣā pṛthivīṃ dyāmutemāṃ ṛjūyamānoatapan mahitvā || 
stomena hi divi devāso aghnimajījanañchaktibhīrodasiprām | 
tamū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥpacati viśvarūpāḥ || 
yadedenamadadhuryajñiyāso divi devāḥ sūryamāditeyam | 
yadā cariṣṇū mithunāvabhūtāmādit prāpaśyanbhuvanāni viśvā || 
viśvasmā aghniṃ bhuvanāya devā vaiśvānaraṃ ketumahnāmakṛṇvan | 
ā yastatānoṣaso vibhātīrapo ūrṇoti tamoarciṣā yan || 
vaiśvānaraṃ kavayo yajñiyāso.aghniṃ devā ajanayannajuryam | 
nakṣatraṃ pratnamaminaccariṣṇu yakṣasyādhyakṣantaviṣaṃ bṛhantam || 
vaiśvānaraṃ viśvahā dīdivāṃsaṃ mantrairaghniṃ kavimachā vadāmaḥ | 
yo mahimnā paribabhūvorvī utāvastādutadevaḥ parastāt || 
dve srutī aśṛṇavaṃ pitṝṇāmahaṃ devānāmutamartyānām | 
tābhyāmidaṃ viśvamejat sameti yadantarāpitaraṃ mātaraṃ ca || 
dve samīcī bibhṛtaścarantaṃ śīrṣato jātaṃ manasāvimṛṣṭam | 
sa pratyaṃ viśvā bhuvanāni tasthāvaprayuchantaraṇirbhrājamānaḥ || 
yatrā vadete avaraḥ paraśca yajñanyoḥ kataro nau vi veda | 
ā śekurit sadhamādaṃ sakhāyo nakṣanta yajñaṃ kaidaṃ vi vocat || 
katyaghnayaḥ kati sūryāsaḥ katyuṣāsaḥ katyu svidāpaḥ | 
nopaspijaṃ vaḥ pitaro vadāmi pṛchāmi vaḥ kavayovidmane kam || 
yāvanmātramuṣaso na pratīkaṃ suparṇyo vasatemātariśvaḥ | 
tāvad dadhātyupa yajñamāyan brāhmaṇohoturavaro niṣīdan || 
Next: Hymn 89