Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 87
रक्षोहणं वाजिनमा जिघर्मि मित्रं परथिष्ठमुपयामि शर्म | 
शिशानो अग्निः करतुभिः समिद्धः स नोदिवा स रिषः पातु नक्तम || 
अयोदंष्ट्रो अर्चिषा यातुधानानुप सप्र्श जातवेदःसमिद्धः | 
आ जिह्वया मुरदेवान रभस्व करव्यादो वर्क्त्व्यपि धत्स्वासन || 
उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानो.अवरम्परं च | 
उतान्तरिक्षे परि याहि राजञ जम्भैः सन्धेह्यभि यातुधानान || 
यज्ञैरिषूः संनममानो अग्ने वाचा शल्यानशनिभिर्दिहानः | 
ताभिर्विध्य हर्दये यातुधानान परतीचो बाहून्प्रति भंध्येषाम || 
अग्ने तवचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसाहन्त्वेनम | 
पर पर्वाणि जातवेदः शर्णीहि करव्यात्क्रविष्णुर्वि चिनोतु वर्क्णम || 
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वाचरन्तम | 
यद वान्तरिक्षे पथिभिः पतन्तं तमस्ताविध्य शर्वा शिशानः || 
उतालब्धं सप्र्णुहि जातवेद आलेभानाद रष्टिभिर्यातुधानात | 
अग्ने पूर्वो नि जहि शोशुचान आमादःक्ष्विङकास्तमदन्त्वेनीः || 
इह पर बरूहि यतमः सो अग्ने यो यातुधानो य इदंक्र्णोति | 
तमा रभस्व समिधा यविष्ठ नर्चक्षसश्चक्षुषे रन्धयैनम || 
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं पराञ्चं वसुभ्यःप्र णय परचेतः | 
हिंस्रं रक्षांस्यभि शोशुचानम्मा तवा दभन यातुधाना नर्चक्षः || 
नर्चक्षा रक्षः परि पश्य विक्षु तस्य तरीणि परतिश्र्णीह्यग्रा | 
तस्याग्ने पर्ष्टीर्हरसा शर्णीहि तरेधामूलं यातुधानस्य वर्श्च || 
तरिर्यातुधानः परसितिं त एत्व रतं यो अग्ने अन्र्तेन हन्ति | 
तमर्चिषा सफूर्जयञ जातवेदः समक्षमेनं गर्णतेनि वरंधि || 
तदग्ने चक्षुः परति धेहि रेभे शफारुजं येनपश्यसि यातुधानम | 
अथर्ववज्ज्योतिषा दैव्येन सत्यन्धूर्वन्तमचितं नयोष || 
यदग्ने अद्य मिथुना शपातो यद वाचस्त्र्ष्टं जनयन्तरेभाः | 
मन्योर्मनसः शरव्या जायते या तया विध्यह्र्दये यातुधानान || 
परा शर्णीहि तपसा यातुधानान पराग्ने रक्षो हरसाश्र्णीहि | 
परार्चिषा मूरदेवाञ्छ्र्णीहि परासुत्र्पो अभिशोशुचानः || 
पराद्य देवा वर्जिनं शर्णन्तु परत्यगेनं शपथा यन्तुत्र्ष्टाः | 
वाचास्तेनं शरव रछन्तु मर्मन विश्वस्यैतुप्रसितिं यातुधानः || 
यः पौरुषेयेण करविषा समङकते यो अश्वेयेन पशुनायातुधानः | 
यो अघ्न्याया भरति कषीरमग्ने तेषांशीर्षाणि हरसापि वर्श्च || 
संवत्सरीणं पय उस्रियायास्तस्य माशीद यातुधानोन्र्चक्षः | 
पीयूषमग्ने यतमस्तित्र्प्सात तं परत्यञ्चमर्चिषा विध्य मर्मन || 
विषं गवां यातुधानाः पिबन्त्वा वर्श्च्यन्तामदितयेदुरेवाः | 
परैनान देवः सविता ददातु परा भागमोषधीनां जयन्ताम || 
सनादग्ने मर्णसि यातुधानान न तवा रक्षांसि पर्तनासुजिग्युः | 
अनु दह सहमूरान करव्यादो मा ते हेत्या मुक्षतदैव्यायाः || 
तवं नो अग्ने अधरादुदक्तात तवं पश्चादुत रक्षापुरस्तात | 
परति ते ते अजरासस्तपिष्ठा अघशंसंशोशुचतो दहन्तु || 
पश्चात पुरस्तादधरादुदक्तात कविः काव्येन परि पाहिराजन | 
सखे सखायमजरो जरिम्णे.अग्ने मर्तानमर्त्यस्त्वं नः || 
परि तवाग्ने पुरं वयं विप्रं सहस्य धीमहि | 
धर्षद्वर्णं दिवे-दिवे हन्तारं भङगुरावताम || 
विषेण भङगुरावतः परति षम रक्षसो दह | 
अग्नेतिग्मेन शोचिषा तपुरग्राभिरषटिभिः || 
परत्यग्ने मिथुन दह यातुधाना किमीदिना | 
सं तवाशिशामि जाब्र्ह्यदब्धं विप्र मन्मभिः || 
परत्यग्ने हरसा हरः शर्णीहि विश्वतः परति | 
यातुधानस्य रक्षसो बलं वि रुज वीर्यम || 
rakṣohaṇaṃ vājinamā jigharmi mitraṃ prathiṣṭhamupayāmi śarma | 
śiśāno aghniḥ kratubhiḥ samiddhaḥ sa nodivā sa riṣaḥ pātu naktam || 
ayodaṃṣṭro arciṣā yātudhānānupa spṛśa jātavedaḥsamiddhaḥ | 
ā jihvayā muradevān rabhasva kravyādo vṛktvyapi dhatsvāsan || 
ubhobhayāvinnupa dhehi daṃṣṭrā hiṃsraḥ śiśāno.avaramparaṃ ca | 
utāntarikṣe pari yāhi rājañ jambhaiḥ sandhehyabhi yātudhānān || 
yajñairiṣūḥ saṃnamamāno aghne vācā śalyānaśanibhirdihānaḥ | 
tābhirvidhya hṛdaye yātudhānān pratīco bāhūnprati bhaṃdhyeṣām || 
aghne tvacaṃ yātudhānasya bhindhi hiṃsrāśanirharasāhantvenam | 
pra parvāṇi jātavedaḥ śṛṇīhi kravyātkraviṣṇurvi cinotu vṛkṇam || 
yatredānīṃ paśyasi jātavedastiṣṭhantamaghna uta vācarantam | 
yad vāntarikṣe pathibhiḥ patantaṃ tamastāvidhya śarvā śiśānaḥ || 
utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhiryātudhānāt | 
aghne pūrvo ni jahi śośucāna āmādaḥkṣviṅkāstamadantvenīḥ || 
iha pra brūhi yatamaḥ so aghne yo yātudhāno ya idaṃkṛṇoti | 
tamā rabhasva samidhā yaviṣṭha nṛcakṣasaścakṣuṣe randhayainam || 
tīkṣṇenāghne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥpra ṇaya pracetaḥ | 
hiṃsraṃ rakṣāṃsyabhi śośucānammā tvā dabhan yātudhānā nṛcakṣaḥ || 
nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi pratiśṛṇīhyaghrā | 
tasyāghne pṛṣṭīrharasā śṛṇīhi tredhāmūlaṃ yātudhānasya vṛśca || 
triryātudhānaḥ prasitiṃ ta etv ṛtaṃ yo aghne anṛtena hanti | 
tamarciṣā sphūrjayañ jātavedaḥ samakṣamenaṃ ghṛṇateni vṛṃdhi || 
tadaghne cakṣuḥ prati dhehi rebhe śaphārujaṃ yenapaśyasi yātudhānam | 
atharvavajjyotiṣā daivyena satyandhūrvantamacitaṃ nyoṣa || 
yadaghne adya mithunā śapāto yad vācastṛṣṭaṃ janayantarebhāḥ | 
manyormanasaḥ śaravyā jāyate yā tayā vidhyahṛdaye yātudhānān || 
parā śṛṇīhi tapasā yātudhānān parāghne rakṣo harasāśṛṇīhi | 
parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhiśośucānaḥ || 
parādya devā vṛjinaṃ śṛṇantu pratyaghenaṃ śapathā yantutṛṣṭāḥ | 
vācāstenaṃ śarava ṛchantu marman viśvasyaituprasitiṃ yātudhānaḥ || 
yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśveyena paśunāyātudhānaḥ | 
yo aghnyāyā bharati kṣīramaghne teṣāṃśīrṣāṇi harasāpi vṛśca || 
saṃvatsarīṇaṃ paya usriyāyāstasya māśīd yātudhānonṛcakṣaḥ | 
pīyūṣamaghne yatamastitṛpsāt taṃ pratyañcamarciṣā vidhya marman || 
viṣaṃ ghavāṃ yātudhānāḥ pibantvā vṛścyantāmaditayedurevāḥ | 
parainān devaḥ savitā dadātu parā bhāghamoṣadhīnāṃ jayantām || 
sanādaghne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsujighyuḥ | 
anu daha sahamūrān kravyādo mā te hetyā mukṣatadaivyāyāḥ || 
tvaṃ no aghne adharādudaktāt tvaṃ paścāduta rakṣāpurastāt | 
prati te te ajarāsastapiṣṭhā aghaśaṃsaṃśośucato dahantu || 
paścāt purastādadharādudaktāt kaviḥ kāvyena pari pāhirājan | 
sakhe sakhāyamajaro jarimṇe.aghne martānamartyastvaṃ naḥ || 
pari tvāghne puraṃ vayaṃ vipraṃ sahasya dhīmahi | 
dhṛṣadvarṇaṃ dive-dive hantāraṃ bhaṅghurāvatām || 
viṣeṇa bhaṅghurāvataḥ prati ṣma rakṣaso daha | 
aghnetighmena śociṣā tapuraghrābhirṣṭibhiḥ || 
pratyaghne mithuna daha yātudhānā kimīdinā | 
saṃ tvāśiśāmi jābṛhyadabdhaṃ vipra manmabhiḥ || 
pratyaghne harasā haraḥ śṛṇīhi viśvataḥ prati | 
yātudhānasya rakṣaso balaṃ vi ruja vīryam || 
Next: Hymn 88