Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 86
वि हि सोतोरस्र्क्षत नेन्द्रं देवममंसत | 
यत्रामदद्व्र्षाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्रौत्तरः || 
परा हीन्द्र धावसि वर्षाकपेरति वयथिः | 
नो अह परविन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः || 
किमयं तवां वर्षाकपिश्चकार हरितो मर्गः | 
यस्मािरस्यसीदु नवर्यो वा पुष्टिमद वसु विश्वस्मादिन्द्रौत्तरः || 
यमिमं तवं वर्षाकपिं परियमिन्द्राभिरक्षसि | 
शवा नवस्य जम्भिसअदपि कर्णे वरहयुर्विश्वस्मदिन्द्र उत्तरः || 
परिया तष्टानि मे कपिर्व्यक्ता वयदूदुषत | 
शिरो नवस्य राविषं न सुगं दुष्क्र्ते भुवं विश्वस्मादिन्द्रौत्तरः || 
न मत सत्री सुभसत्तरा न सुयाशुतरा भुवत | 
न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्रौत्तरः || 
उवे अम्ब सुलाभिके यथेवाङग भविष्यति | 
भसन मे अम्बसक्थि मे शिरो मे वीव हर्ष्यति विश्वस्मादिन्द्र उत्तरः || 
किं सुबाहो सवङगुरे पर्थुष्टो पर्थुजाघने | 
किं शूरपत्निनस्त्वमभ्यमीषि वर्षाकपिं विश्वस्मादिन्द्र उत्तरः || 
अवीरामिव मामयं शरारुरभि मन्यते | 
उताहमस्मिवीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः || 
संहोत्रं सम पुरा नारी समनं वाव गछति | 
वेधार्तस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः || 
इन्द्राणीमासु नारिषु सुभगामहमश्रवम | 
नह्यस्यापरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः || 
नाहमिन्द्राणि रारण सख्युर्व्र्षाकपेरते | 
यस्येदमप्यं हविः परियं देवेषु गछति विश्वस्मादिन्द्रौत्तरः || 
वर्षाकपायि रेवति सूपुत्र आदु सुस्नुषे | 
घसत त इन्द्रौक्षणः परियं काचित्करं हविर्विश्वस्मादिन्द्रौत्तरः || 
उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम | 
उताहमद्मि पीव इदुभा कुक्षी पर्णन्ति मे विश्वस्मादिन्द्रौत्तरः || 
वर्षभो न तिग्मश्र्ङगो.अन्तर्यूथेषु रोरुवत | 
मन्थस्तैन्द्र शं हर्दे यं ते सुनोति भावयुर्विश्वस्मादिन्द्रौत्तरः || 
न सेशे यस्य रम्बते.अन्तरा सक्थ्या कप्र्त | 
सेदीशेयस्य रोमशं निषेदुषो विज्र्म्भते विश्वस्मादिन्द्रौत्तरः || 
न सेशे यस्य रोमशं निषेदुषो विज्र्म्भते | 
सेदीशेयस्य रम्बते.अन्तरा सक्थ्या कप्र्द विश्वस्मादिन्द्रौत्तरः || 
अयमिन्द्र वर्षाकपिः परस्वन्तं हतं विदत | 
असिंसूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः || 
अयमेमि विचाकशद विचिन्वन दासमार्यम | 
पिबामिपाकसुत्वनो.अभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः || 
धन्व च यत कर्न्तत्रं च कति सवित ता वि योजना | 
नेदीयासो वर्षाकपे.अस्तमेहि गर्हानुप विश्वस्मादिन्द्रौत्तरह || 
पुनरेहि वर्षाकपे सुविता कल्पयावहै | 
य एषस्वप्ननंशनो.अस्तमेषि पथ पुनर्विश्वस्मादिन्द्रौत्तरः || 
यदुदञ्चो वर्षाकपे गर्हमिन्द्राजगन्तन | 
कव सय पुल्वघोम्र्गः कमगञ जनयोपनो विश्वस्मादिन्द्र उत्तरः || 
पर्शुर्ह नाम मानवि साकं ससूव विंश तिम | 
भद्रम्भल तयस्या अभूद यस्या उदरममयद विश्वस्मादिन्द्रौत्तरः || 
vi hi sotorasṛkṣata nendraṃ devamamaṃsata | 
yatrāmadadvṛṣākapiraryaḥ puṣṭeṣu matsakhā viśvasmādindrauttaraḥ || 
parā hīndra dhāvasi vṛṣākaperati vyathiḥ | 
no aha pravindasyanyatra somapītaye viśvasmādindra uttaraḥ || 
kimayaṃ tvāṃ vṛṣākapiścakāra harito mṛghaḥ | 
yasmāirasyasīdu nvaryo vā puṣṭimad vasu viśvasmādindrauttaraḥ || 
yamimaṃ tvaṃ vṛṣākapiṃ priyamindrābhirakṣasi | 
śvā nvasya jambhisadapi karṇe varahayurviśvasmadindra uttaraḥ || 
priyā taṣṭāni me kapirvyaktā vyadūduṣat | 
śiro nvasya rāviṣaṃ na sughaṃ duṣkṛte bhuvaṃ viśvasmādindrauttaraḥ || 
na mat strī subhasattarā na suyāśutarā bhuvat | 
na matpraticyavīyasī na sakthyudyamīyasī viśvasmādindrauttaraḥ || 
uve amba sulābhike yathevāṅgha bhaviṣyati | 
bhasan me ambasakthi me śiro me vīva hṛṣyati viśvasmādindra uttaraḥ || 
kiṃ subāho svaṅghure pṛthuṣṭo pṛthujāghane | 
kiṃ śūrapatninastvamabhyamīṣi vṛṣākapiṃ viśvasmādindra uttaraḥ || 
avīrāmiva māmayaṃ śarārurabhi manyate | 
utāhamasmivīriṇīndrapatnī marutsakhā viśvasmādindra uttaraḥ || 
saṃhotraṃ sma purā nārī samanaṃ vāva ghachati | 
vedhāṛtasya vīriṇīndrapatnī mahīyate viśvasmādindra uttaraḥ || 
indrāṇīmāsu nāriṣu subhaghāmahamaśravam | 
nahyasyāaparaṃ cana jarasā marate patirviśvasmādindra uttaraḥ || 
nāhamindrāṇi rāraṇa sakhyurvṛṣākaperte | 
yasyedamapyaṃ haviḥ priyaṃ deveṣu ghachati viśvasmādindrauttaraḥ || 
vṛṣākapāyi revati sūputra ādu susnuṣe | 
ghasat ta indraukṣaṇaḥ priyaṃ kācitkaraṃ havirviśvasmādindrauttaraḥ || 
ukṣṇo hi me pañcadaśa sākaṃ pacanti viṃśatim | 
utāhamadmi pīva idubhā kukṣī pṛṇanti me viśvasmādindrauttaraḥ || 
vṛṣabho na tighmaśṛṅgho.antaryūtheṣu roruvat | 
manthastaindra śaṃ hṛde yaṃ te sunoti bhāvayurviśvasmādindrauttaraḥ || 
na seśe yasya rambate.antarā sakthyā kapṛt | 
sedīśeyasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmādindrauttaraḥ || 
na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate | 
sedīśeyasya rambate.antarā sakthyā kapṛd viśvasmādindrauttaraḥ || 
ayamindra vṛṣākapiḥ parasvantaṃ hataṃ vidat | 
asiṃsūnāṃ navaṃ carumādedhasyāna ācitaṃ viśvasmādindra uttaraḥ || 
ayamemi vicākaśad vicinvan dāsamāryam | 
pibāmipākasutvano.abhi dhīramacākaśaṃ viśvasmādindra uttaraḥ || 
dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā | 
nedīyāso vṛṣākape.astamehi ghṛhānupa viśvasmādindrauttarah || 
punarehi vṛṣākape suvitā kalpayāvahai | 
ya eṣasvapnanaṃśano.astameṣi patha punarviśvasmādindrauttaraḥ || 
yadudañco vṛṣākape ghṛhamindrājaghantana | 
kva sya pulvaghomṛghaḥ kamaghañ janayopano viśvasmādindra uttaraḥ || 
parśurha nāma mānavi sākaṃ sasūva viṃśa tim | 
bhadrambhala tyasyā abhūd yasyā udaramamayad viśvasmādindrauttaraḥ || 
Next: Hymn 87