Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 85
सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता दयौः | 
रतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि शरितः || 
सोमेनादित्या बलिनः सोमेन पर्थिवी मही | 
अथोनक्षत्राणामेषामुपस्थे सोम आहितः || 
सोमं मन्यते पपिवन यत सम्पिंषन्त्योषधिम | 
सोमं यम्ब्रह्माणो विदुर्न तस्याश्नाति कश्चन || 
आछद्विधानैर्गुपितो बार्हतैः सोम रक्षितः | 
गरव्णामिच्छ्र्ण्वन तिष्ठसि न ते अश्नाति पार्थिवः || 
यत तवा देव परपिबन्ति तत आ पयायसे पुनः | 
वायुःसोमस्य रक्षिता समानां मास आक्र्तिः || 
रैभ्यासीदनुदेयी नाराशंसि नयोचनी | 
सूर्यायाभद्रमिद वासो गाथयैति परिष्क्र्तम || 
चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम | 
दयौर्भूमिःकोश आसीद यदयात सूर्या पतिम || 
सतोमा आसन परतिधयः कुरिरं छन्द ओपशः | 
सूर्यायाश्विना वराग्निरासीत पुरोगवः || 
सोमो वधूयुरभवदश्विनास्तामुभा वरा | 
सूर्यांयत पत्ये शंसन्तीं मनसा सविताददात || 
मनो अस्या अन आसीद दयौरासीदुत छदिः | 
शुक्रावनड्वाहवास्तां यदयात सूर्या बर्हम || 
रक्सामाभ्यामभिहितौ गावौ ते सामनावितः | 
शरोत्रं तेचक्रे आस्तां दिवि पन्थाश्चराचारः || 
शुची ते चक्रे यात्या वयानो अक्ष आहतः | 
अनोमनस्मयं सूर्यारोहत परयति पतिम || 
सूर्याया वहतुः परागात सविता यमवास्र्जत | 
अघासुहन्यन्ते गावो.अर्जुन्योः पर्युह्यते || 
यदश्विना पर्छमानावयातं तरिचक्रेण वहतुंसूर्यायाः | 
विश्वे देवा अनु तद वामजानन पुत्रःपितरावव्र्णीत पूषा || 
यदयातं शुभस पती वरेयं सूर्यामुप | 
कवैकंचक्रं वामासीत कव देष्ट्राय तस्थथुः || 
दवे ते चक्रे सूर्ये बरह्माण रतुथ विदुः | 
अथैकंचक्रं यद गुहा तदद्धातय इद विदुः || 
सूर्यायै देवेभ्यो मित्राय वरुणाय च | 
ये भूतस्यप्रचेतस इदं तेभ्यो.अकरं नमः || 
पूर्वापरं चरतो माययैतौ शिशू करिळन्तौ परि यतोध्वरम | 
विश्वान्यन्यो भुवनाभिचष्ट रतुन्रन्योविदधज्जायते पुनः || 
नवो-नवो भवति जायमानो.अह्नां केतुरुषसामेत्यग्रम | 
भागं देवेभ्यो वि दधात्यायन पर चन्द्रमास्तिरतेदीर्घमयुः || 
सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुव्र्तंसुचक्रम | 
आ रोह सूर्ये अम्र्तस्य लोकं सयोनं पत्ये वहतुंक्र्णुष्व || 
उदीर्ष्वातः पतिवती हयेषा विश्वावसुं नमसागीर्भिरीळे | 
अन्यामिछ पित्र्षदं वयक्तां स ते भागोजनुषा तस्य विद्धि || 
उदीर्ष्वातो विश्वावसो नमसेळा महे तवा | 
अन्यामिछप्रफर्व्यं सं जायां पत्या सर्ज || 
अन्र्क्षरा रजवः सन्तु पन्था येभिः सखायो यन्ति नोवरेयम | 
समर्यमा सं भगो नो निनीयात सं जस्पत्यंसुयममस्तु देवाः || 
पर तवा मुञ्चामि वरुणस्य पाशाद येन तवाबध्नात सवितासुशेवः | 
रतस्य योनौ सुक्र्तस्य लोके.अरिष्टां तवा सहपत्या दधामि || 
परेतो मुञ्चामि नामुतः सुबद्धाममुतस करम | 
यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति || 
पूषा तवेतो नयतु हस्तग्र्ह्याश्विना तवा पर वहतांरथेन | 
गर्हान गछ गर्हपत्नी यथासो वशिनी तवंविदथमा वदासि || 
इह परियं परजया ते सं रध्यतामस्मिन गर्हे गार्हपत्यायजाग्र्हि | 
एना पत्या तन्वं सं सर्जस्वाधा जिव्री विदथमा वदाथः || 
नीललोहितं भवति कर्त्यासक्तिर्व्यज्यते | 
एधन्ते अस्याज्ञातयः पतिर्बन्धेषु बध्यते || 
परा देहि शामुल्यं बरह्मभ्यो वि भजा वसु | 
कर्त्यैषापद्वती भूत्व्या जाया विशते पतिम || 
अश्रीरा तनूर्भवति रुशती पापयामुया | 
पतिर्यद्वध्वो वाससा सवमङगमभिधित्सते || 
ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु | 
पुनस्तान यज्ञिया देवा नयन्तु यत आगताः || 
मा विदन परिपन्थिनो य आसीदन्ति दम्पती | 
सुगेभिर्दुर्गमतीतामप दरान्त्वरातयः || 
सुमङगलीरियं वधूरिमां समेत पश्यत | 
सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन || 
तर्ष्टमेतत कटुकमेतदपाष्ठवद विषवन नैतदत्तवे | 
सूर्यां यो बरह्मा विद्यात स इद वाधूयमर्हति || 
आशसनं विशसनमथो अधिविकर्तनम | 
सूर्यायः पश्यरूपाणि तानि बरह्मा तु शुन्धति || 
गर्भ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः | 
भगो अर्यमा सविता पुरन्धिर्मह्यं तवादुर्गार्हपत्याय देवाः || 
तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्यावपन्ति | 
या न ऊरू उशती विश्रयाते यस्यामुशन्तःप्रहराम शेपम || 
तुभ्यमग्रे पर्यवहन सूर्यां वहतुना सह | 
पुनःपतिभ्यो जायां दा अग्ने परजया सह || 
पुनः पत्नीमग्निरदादायुषा सह वर्चसा | 
दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम || 
सोमः परथमो विविदे गन्धर्वो विविद उत्तरः | 
तर्तीयोग्निष टे पतिस्तुरीयस्ते मनुष्यजाः || 
सोमो ददद गन्धर्वाय गन्धर्वो दददग्नये | 
रयिं चपुत्रांश्चादादग्निर्मह्यमथो इमाम || 
इहैव सतं मा वि यौष्टं विश्वमायुर्व्यश्नुतम | 
कॄळन्तौ पुत्रैर्नप्त्र्भिर्मोदमानौ सवे गर्हे || 
आ नः परजां हनयतु परजापतिराजरसाय समनक्त्वर्यमा | 
अदुर्मङगलीः पतिलोकमा विश शं नो भवद्विपदे शं चतुष्पदे || 
अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाःसुवर्चाः | 
वीरसूर्देवकामा सयोना शं नो भव दविपदेशं चतुष्पदे || 
इमां तवमिन्द्र मीढ्वः सुपुत्रां सुभगां कर्णु | 
दशास्यां पुत्राना धेहि पतिमेकादशं कर्धि || 
सम्राज्ञी शवशुरे भव सम्राज्ञी शवश्र्वां भव | 
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देव्र्षु || 
समञ्जन्तु विश्वे देवाः समापो हर्दयानि नौ | 
सम्मातरिश्वा सं धाता समु देष्ट्री दधातु नौ || 
satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ | 
ṛtenādityāstiṣṭhanti divi somo adhi śritaḥ || 
somenādityā balinaḥ somena pṛthivī mahī | 
athonakṣatrāṇāmeṣāmupasthe soma āhitaḥ || 
somaṃ manyate papivan yat sampiṃṣantyoṣadhim | 
somaṃ yambrahmāṇo vidurna tasyāśnāti kaścana || 
āchadvidhānairghupito bārhataiḥ soma rakṣitaḥ | 
ghravṇāmicchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ || 
yat tvā deva prapibanti tata ā pyāyase punaḥ | 
vāyuḥsomasya rakṣitā samānāṃ māsa ākṛtiḥ || 
raibhyāsīdanudeyī nārāśaṃsi nyocanī | 
sūryāyābhadramid vāso ghāthayaiti pariṣkṛtam || 
cittirā upabarhaṇaṃ cakṣurā abhyañjanam | 
dyaurbhūmiḥkośa āsīd yadayāt sūryā patim || 
stomā āsan pratidhayaḥ kuriraṃ chanda opaśaḥ | 
sūryāyāaśvinā varāghnirāsīt puroghavaḥ || 
somo vadhūyurabhavadaśvināstāmubhā varā | 
sūryāṃyat patye śaṃsantīṃ manasā savitādadāt || 
mano asyā ana āsīd dyaurāsīduta chadiḥ | 
śukrāvanaḍvāhavāstāṃ yadayāt sūryā bṛham || 
ṛksāmābhyāmabhihitau ghāvau te sāmanāvitaḥ | 
śrotraṃ tecakre āstāṃ divi panthāścarācāraḥ || 
śucī te cakre yātyā vyāno akṣa āhataḥ | 
anomanasmayaṃ sūryārohat prayati patim || 
sūryāyā vahatuḥ prāghāt savitā yamavāsṛjat | 
aghāsuhanyante ghāvo.arjunyoḥ paryuhyate || 
yadaśvinā pṛchamānāvayātaṃ tricakreṇa vahatuṃsūryāyāḥ | 
viśve devā anu tad vāmajānan putraḥpitarāvavṛṇīta pūṣā || 
yadayātaṃ śubhas patī vareyaṃ sūryāmupa | 
kvaikaṃcakraṃ vāmāsīt kva deṣṭrāya tasthathuḥ || 
dve te cakre sūrye brahmāṇa ṛtutha viduḥ | 
athaikaṃcakraṃ yad ghuhā tadaddhātaya id viduḥ || 
sūryāyai devebhyo mitrāya varuṇāya ca | 
ye bhūtasyapracetasa idaṃ tebhyo.akaraṃ namaḥ || 
pūrvāparaṃ carato māyayaitau śiśū kriḷantau pari yatoadhvaram | 
viśvānyanyo bhuvanābhicaṣṭa ṛtunranyovidadhajjāyate punaḥ || 
navo-navo bhavati jāyamāno.ahnāṃ keturuṣasāmetyaghram | 
bhāghaṃ devebhyo vi dadhātyāyan pra candramāstiratedīrghamayuḥ || 
sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃsucakram | 
ā roha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃkṛṇuṣva || 
udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasāghīrbhirīḷe | 
anyāmicha pitṛṣadaṃ vyaktāṃ sa te bhāghojanuṣā tasya viddhi || 
udīrṣvāto viśvāvaso namaseḷā mahe tvā | 
anyāmichaprapharvyaṃ saṃ jāyāṃ patyā sṛja || 
anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti novareyam | 
samaryamā saṃ bhagho no ninīyāt saṃ jaspatyaṃsuyamamastu devāḥ || 
pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitāsuśevaḥ | 
ṛtasya yonau sukṛtasya loke.ariṣṭāṃ tvā sahapatyā dadhāmi || 
preto muñcāmi nāmutaḥ subaddhāmamutas karam | 
yatheyamindra mīḍhvaḥ suputrā subhaghāsati || 
pūṣā tveto nayatu hastaghṛhyāśvinā tvā pra vahatāṃrathena | 
ghṛhān ghacha ghṛhapatnī yathāso vaśinī tvaṃvidathamā vadāsi || 
iha priyaṃ prajayā te saṃ ṛdhyatāmasmin ghṛhe ghārhapatyāyajāghṛhi | 
enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidathamā vadāthaḥ || 
nīlalohitaṃ bhavati kṛtyāsaktirvyajyate | 
edhante asyājñātayaḥ patirbandheṣu badhyate || 
parā dehi śāmulyaṃ brahmabhyo vi bhajā vasu | 
kṛtyaiṣāpadvatī bhūtvyā jāyā viśate patim || 
aśrīrā tanūrbhavati ruśatī pāpayāmuyā | 
patiryadvadhvo vāsasā svamaṅghamabhidhitsate || 
ye vadhvaścandraṃ vahatuṃ yakṣmā yanti janādanu | 
punastān yajñiyā devā nayantu yata āghatāḥ || 
mā vidan paripanthino ya āsīdanti dampatī | 
sughebhirdurghamatītāmapa drāntvarātayaḥ || 
sumaṅghalīriyaṃ vadhūrimāṃ sameta paśyata | 
saubhāghyamasyai dattvāyāthāstaṃ vi paretana || 
tṛṣṭametat kaṭukametadapāṣṭhavad viṣavan naitadattave | 
sūryāṃ yo brahmā vidyāt sa id vādhūyamarhati || 
āśasanaṃ viśasanamatho adhivikartanam | 
sūryāyaḥ paśyarūpāṇi tāni brahmā tu śundhati || 
ghṛbhṇāmi te saubhaghatvāya hastaṃ mayā patyā jaradaṣṭiryathāsaḥ | 
bhagho aryamā savitā purandhirmahyaṃ tvādurghārhapatyāya devāḥ || 
tāṃ pūṣañchivatamāmerayasva yasyāṃ bījaṃ manuṣyāvapanti | 
yā na ūrū uśatī viśrayāte yasyāmuśantaḥpraharāma śepam || 
tubhyamaghre paryavahan sūryāṃ vahatunā saha | 
punaḥpatibhyo jāyāṃ dā aghne prajayā saha || 
punaḥ patnīmaghniradādāyuṣā saha varcasā | 
dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam || 
somaḥ prathamo vivide ghandharvo vivida uttaraḥ | 
tṛtīyoaghniṣ ṭe patisturīyaste manuṣyajāḥ || 
somo dadad ghandharvāya ghandharvo dadadaghnaye | 
rayiṃ caputrāṃścādādaghnirmahyamatho imām || 
ihaiva staṃ mā vi yauṣṭaṃ viśvamāyurvyaśnutam | 
kṝḷantau putrairnaptṛbhirmodamānau sve ghṛhe || 
ā naḥ prajāṃ hanayatu prajāpatirājarasāya samanaktvaryamā | 
adurmaṅghalīḥ patilokamā viśa śaṃ no bhavadvipade śaṃ catuṣpade || 
aghoracakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥsuvarcāḥ | 
vīrasūrdevakāmā syonā śaṃ no bhava dvipadeśaṃ catuṣpade || 
imāṃ tvamindra mīḍhvaḥ suputrāṃ subhaghāṃ kṛṇu | 
daśāsyāṃ putrānā dhehi patimekādaśaṃ kṛdhi || 
samrājñī śvaśure bhava samrājñī śvaśrvāṃ bhava | 
nanāndari samrājñī bhava samrājñī adhi devṛṣu || 
samañjantu viśve devāḥ samāpo hṛdayāni nau | 
sammātariśvā saṃ dhātā samu deṣṭrī dadhātu nau || 
Next: Hymn 86