Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 84
तवया मन्यो सरथमारुजन्तो हर्षमाणासो धर्षितामरुत्वः | 
तिग्मेषव आयुधा संशिशाना अभि पर यन्तुनरो अग्निरूपाः || 
अग्निरिव मन्यो तविषितः सहस्व सेनानीर्नः सहुरे हूतेधि | 
हत्वाय शत्रून वि भजस्व वेद ओजो मिमानो वि मर्धोनुदस्व || 
सहस्व मन्यो अभिमातिमस्मे रुजन मर्णन परम्र्णन परेहिशत्रून | 
उग्रं ते पाजो नन्वा रुरुध्रे वशी वशंनयस एकज तवम || 
एको बहूनामसि मन्यवीळितो विशं-विशं युधये संशिशाधि | 
अक्र्त्तरुक तवया युजा वयं दयुमन्तं घोषंविजयाय कर्ण्महे || 
विजेषक्र्दिन्द्र इवानवब्रवो.अस्माकं मन्यो अधिपा भवेह | 
परियं ते नाम सहुरे गर्णीमसि विद्मा तमुत्सं यताबभूथ || 
आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूतौत्तरम | 
करत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूतसंस्र्जि || 
संस्र्ष्टं धनमुभयं समाक्र्तमस्मभ्यं दत्तांवरुणश्च मन्युः | 
भियं दधाना हर्दयेषु शत्रवःपराजितासो अप नि लयन्ताम || 
tvayā manyo sarathamārujanto harṣamāṇāso dhṛṣitāmarutvaḥ | 
tighmeṣava āyudhā saṃśiśānā abhi pra yantunaro aghnirūpāḥ || 
aghniriva manyo tviṣitaḥ sahasva senānīrnaḥ sahure hūtaedhi | 
hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdhonudasva || 
sahasva manyo abhimātimasme rujan mṛṇan pramṛṇan prehiśatrūn | 
ughraṃ te pājo nanvā rurudhre vaśī vaśaṃnayasa ekaja tvam || 
eko bahūnāmasi manyavīḷito viśaṃ-viśaṃ yudhaye saṃśiśādhi | 
akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃvijayāya kṛṇmahe || 
vijeṣakṛdindra ivānavabravo.asmākaṃ manyo adhipā bhaveha | 
priyaṃ te nāma sahure ghṛṇīmasi vidmā tamutsaṃ yataābabhūtha || 
ābhūtyā sahajā vajra sāyaka saho bibharṣyabhibhūtauttaram | 
kratvā no manyo saha medyedhi mahādhanasya puruhūtasaṃsṛji || 
saṃsṛṣṭaṃ dhanamubhayaṃ samākṛtamasmabhyaṃ dattāṃvaruṇaśca manyuḥ | 
bhiyaṃ dadhānā hṛdayeṣu śatravaḥparājitāso apa ni layantām || 
Next: Hymn 85