Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 83
यस्ते मन्यो.अविधद वज्र सायक सह ओजः पुष्यति विश्वमानुषक | 
साह्याम दासमार्यं तवया युजा सहस्क्र्तेनसहसा सहस्वता || 
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणोजातवेदाः | 
मन्युं विश ईळते मानुषीर्याः पाहि नोमन्यो तपसा सजोषाः || 
अभीहि मन्यो तवसस्तवीयान तपसा युजा वि जहि शत्रून | 
अमित्रहा वर्त्रहा दस्युहा च विश्वा वसून्या भरात्वं नः || 
तवं हि मन्यो अभिभूत्योजाः सवयम्भूर्भामोभिमातिषाहः | 
विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पर्तनासु धेहि || 
अभागः सन्नप परेतो अस्मि तव करत्वा तविषस्यप्रचेतः | 
तं तवा मन्यो अक्रतुर्जिहीळाहं सवा तनूर्बलदेयाय मेहि || 
अयं ते अस्म्युप मेह्यर्वां परतीचीनः सहुरे विश्वधायः | 
मन्यो वज्रिन्नभि मामा वव्र्त्स्व हनाव दस्यून्रुतबोध्यापेः || 
अभि परेहि दक्षिणतो भवा मे.अधा वर्त्राणि जङघनावभूरि | 
जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशुप्रथमा पिबाव || 
yaste manyo.avidhad vajra sāyaka saha ojaḥ puṣyati viśvamānuṣak | 
sāhyāma dāsamāryaṃ tvayā yujā sahaskṛtenasahasā sahasvatā || 
manyurindro manyurevāsa devo manyurhotā varuṇojātavedāḥ | 
manyuṃ viśa īḷate mānuṣīryāḥ pāhi nomanyo tapasā sajoṣāḥ || 
abhīhi manyo tavasastavīyān tapasā yujā vi jahi śatrūn | 
amitrahā vṛtrahā dasyuhā ca viśvā vasūnyā bharātvaṃ naḥ || 
tvaṃ hi manyo abhibhūtyojāḥ svayambhūrbhāmoabhimātiṣāhaḥ | 
viśvacarṣaṇiḥ sahuriḥ sahāvānasmāsvojaḥ pṛtanāsu dhehi || 
abhāghaḥ sannapa pareto asmi tava kratvā taviṣasyapracetaḥ | 
taṃ tvā manyo akraturjihīḷāhaṃ svā tanūrbaladeyāya mehi || 
ayaṃ te asmyupa mehyarvāṃ pratīcīnaḥ sahure viśvadhāyaḥ | 
manyo vajrinnabhi māmā vavṛtsva hanāva dasyūnrutabodhyāpeḥ || 
abhi prehi dakṣiṇato bhavā me.adhā vṛtrāṇi jaṅghanāvabhūri | 
juhomi te dharuṇaṃ madhvo aghramubhā upāṃśuprathamā pibāva || 
Next: Hymn 84