Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 82
चक्षुषः पिता मनसा हि धीरो घर्तमेने अजनन्नन्नमाने | 
यदेदन्ता अदद्र्हन्त पूर्व आदिद्द्यावाप्र्थिवी अप्रथेताम || 
विश्वकर्मा विमना आद विहाया धाता विधाता परमोतसन्द्र्क | 
तेषामिष्टानि समिषा मदन्ति यत्रासप्तर्षीन पर एकमाहुः || 
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानिविश्वा | 
यो देवानां नामधा एक एव तं सम्प्रश्नम्भुवना यन्त्यन्या || 
त आयजन्त दरविणं समस्मा रषयः पूर्वे जरितारो नभूना | 
असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमक्र्ण्वन्निमानि || 
परो दिवा पर एना पर्थिव्या परो देवेभिरसुरैर्यदस्ति | 
कं सविद गर्भं परथमं दध्र आपो यत्र देवाःसमपश्यन्त विश्वे || 
तमिद गर्भं परथमं दध्र आपो यत्र देवाःसमगछन्त विश्वे | 
अजस्य नाभावध्येकमर्पितंयस्मिन विश्वानि भुवनानि तस्थुः || 
न तं विदाथ य इमा जजानायद युष्माकमन्तरम्बभूव | 
नीहारेण पराव्र्ता जल्प्या चासुत्र्प उक्थशासश्चरन्ति || 
cakṣuṣaḥ pitā manasā hi dhīro ghṛtamene ajanannannamāne | 
yadedantā adadṛhanta pūrva ādiddyāvāpṛthivī aprathetām || 
viśvakarmā vimanā ād vihāyā dhātā vidhātā paramotasandṛk | 
teṣāmiṣṭāni samiṣā madanti yatrāsaptaṛṣīn para ekamāhuḥ || 
yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāniviśvā | 
yo devānāṃ nāmadhā eka eva taṃ sampraśnambhuvanā yantyanyā || 
ta āyajanta draviṇaṃ samasmā ṛṣayaḥ pūrve jaritāro nabhūnā | 
asūrte sūrte rajasi niṣatte ye bhūtānisamakṛṇvannimāni || 
paro divā para enā pṛthivyā paro devebhirasurairyadasti | 
kaṃ svid gharbhaṃ prathamaṃ dadhra āpo yatra devāḥsamapaśyanta viśve || 
tamid gharbhaṃ prathamaṃ dadhra āpo yatra devāḥsamaghachanta viśve | 
ajasya nābhāvadhyekamarpitaṃyasmin viśvāni bhuvanāni tasthuḥ || 
na taṃ vidātha ya imā jajānāyad yuṣmākamantarambabhūva | 
nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaścaranti || 
Next: Hymn 83