Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 81
य इमा विश्वा भुवनानि जुह्वद रषिर्होता नयसीदत्पिता नः | 
स आशिषा दरविणमिछमानः परथमछदवराना विवेश || 
किं सविदासीदधिष्ठनमारम्भणं कतमत सवित्कथासीत | 
यतो भूमिं जनयन विश्वकर्म वि दयामौर्णोन महिना विश्वचक्षाः || 
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुतविश्वतस्पात | 
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन देव एकः || 
किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः | 
मनीषिणो मनसा पर्छतेदु तद यदध्यतिष्ठद भुवनानि धारयन || 
या ते धामानि परमाणि यावमा या मध्यमाविश्वकर्मन्नुतेमा | 
शिक्षा सखिभ्यो हविषि सवधावःस्वयं यजस्व तन्वं वर्धानः || 
विश्वकर्मन हविषा वाव्र्धानः सवयं यजस्व पर्थिवीमुत दयाम | 
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवासूरिरस्तु || 
वाचस पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्याहुवेम | 
स नो विश्वानि हवनानि जोषद विश्वशम्भूरवसेसाधुकर्मा || 
ya imā viśvā bhuvanāni juhvad ṛṣirhotā nyasīdatpitā naḥ | 
sa āśiṣā draviṇamichamānaḥ prathamachadavarānā viveśa || 
kiṃ svidāsīdadhiṣṭhanamārambhaṇaṃ katamat svitkathāsīt | 
yato bhūmiṃ janayan viśvakarma vi dyāmaurṇon mahinā viśvacakṣāḥ || 
viśvataścakṣuruta viśvatomukho viśvatobāhurutaviśvataspāt | 
saṃ bāhubhyāṃ dhamati saṃ patatrairdyāvābhūmī janayan deva ekaḥ || 
kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivīniṣṭatakṣuḥ | 
manīṣiṇo manasā pṛchatedu tad yadadhyatiṣṭhad bhuvanāni dhārayan || 
yā te dhāmāni paramāṇi yāvamā yā madhyamāviśvakarmannutemā | 
śikṣā sakhibhyo haviṣi svadhāvaḥsvayaṃ yajasva tanvaṃ vṛdhānaḥ || 
viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīmuta dyām | 
muhyantvanye abhito janāsa ihāsmākaṃ maghavāsūrirastu || 
vācas patiṃ viśvakarmāṇamūtaye manojuvaṃ vāje adyāhuvema | 
sa no viśvāni havanāni joṣad viśvaśambhūravasesādhukarmā || 
Next: Hymn 82