Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 80
अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं शरुत्यंकर्मनिष्ठाम | 
अग्नी रोदसी वि चरत समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरन्धिम || 
अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश | 
अग्निरेकं चोदयत समत्स्वग्निर्व्र्त्राणि दयते पुरूणि || 
अग्निर्ह तयं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम | 
अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्न्र्मेधम्प्र जयास्र्जत सम || 
अग्निर्दाद दरविणं वीरपेशा अग्निरषिं यः सहस्रासनोति | 
अग्निर्दिवि हव्यमा ततानाग्नेर्धामानिविभ्र्ता पुरुत्रा || 
अग्निमुक्थैरषयो वि हवयन्ते.अग्निं नरो यामनिबाधितासः | 
अग्निं वयो अन्तरिक्षे पतन्तो.अग्निः सहस्रापरि याति गोनाम || 
अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो विजाताः | 
अग्निर्गान्धर्वीं पथ्यां रतस्याग्नेर्गव्यूतिर्घ्र्त आ निषत्ता || 
अग्नये बरह्म रभवस्ततक्षुरग्निं महामवोचामा सुव्र्क्तिम | 
अग्ने पराव जरितारं यविष्ठाग्ने महि दरविणमायजस्व || 
aghniḥ saptiṃ vājambharaṃ dadātyaghnirvīraṃ śrutyaṃkarmaniṣṭhām | 
aghnī rodasī vi carat samañjannaghnirnārīṃ vīrakukṣiṃ purandhim || 
aghnerapnasaḥ samidastu bhadrāghnirmahī rodasī ā viveśa | 
aghnirekaṃ codayat samatsvaghnirvṛtrāṇi dayate purūṇi || 
aghnirha tyaṃ jarataḥ karṇamāvāghniradbhyo niradahajjarūtham | 
aghniratriṃ gharma uruṣyadantaraghnirnṛmedhampra jayāsṛjat sam || 
aghnirdād draviṇaṃ vīrapeśā aghnirṣiṃ yaḥ sahasrāsanoti | 
aghnirdivi havyamā tatānāghnerdhāmānivibhṛtā purutrā || 
aghnimukthairṣayo vi hvayante.aghniṃ naro yāmanibādhitāsaḥ | 
aghniṃ vayo antarikṣe patanto.aghniḥ sahasrāpari yāti ghonām || 
aghniṃ viśa īḷate mānuṣīryā aghniṃ manuṣo nahuṣo vijātāḥ | 
aghnirghāndharvīṃ pathyāṃ ṛtasyāghnerghavyūtirghṛta ā niṣattā || 
aghnaye brahma ṛbhavastatakṣuraghniṃ mahāmavocāmā suvṛktim | 
aghne prāva jaritāraṃ yaviṣṭhāghne mahi draviṇamāyajasva || 
Next: Hymn 81