Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 79
अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु | 
नाना हनू विभ्र्ते सं भरेते असिन्वती बप्सती भूर्यत्तः || 
गुहा शिरो निहितं रधगक्षी असिन्वन्नत्ति जिह्वयावनानि | 
अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्तानमसाधि विक्षु || 
पर मातुः परतरं गुह्यमिछन कुमारो न वीरुधःसर्पदुर्वीः | 
ससं न पक्वमविदच्छुचन्तंरिरिह्वांसं रिप उपस्थे अन्तः || 
तद वां रतं रोदसी पर बरवीमि जायमानो मातरा गर्भोत्ति | 
नाहं देवस्य मर्त्यश्चिकेताग्निरङग विचेताः सप्रचेताः || 
यो अस्मा अन्नं तर्ष्वादधात्याज्यैर्घ्र्तैर्जुहोतिपुष्यति | 
तस्मै सहस्रमक्षभिर्वि चक्षे.अग्ने विश्वतःप्रत्यंं असि तवम || 
किं देवेषु तयज एनश्चकर्थाग्ने पर्छामि नु तवामविद्वान | 
अक्रीळन करीळन हरिरत्तवे.अदन वि पर्वशश्चकर्त गामिवासिः || 
विषूचो अश्वान युयुजे वनेजा रजीतिभी रशनाभिर्ग्र्भीतान | 
चक्षदे मित्रो वसुभिः सुजातः समान्र्धेपर्वभिर्वाव्र्धानः || 
apaśyamasya mahato mahitvamamartyasya martyāsu vikṣu | 
nānā hanū vibhṛte saṃ bharete asinvatī bapsatī bhūryattaḥ || 
ghuhā śiro nihitaṃ ṛdhaghakṣī asinvannatti jihvayāvanāni | 
atrāṇyasmai paḍbhiḥ saṃ bharantyuttānahastānamasādhi vikṣu || 
pra mātuḥ prataraṃ ghuhyamichan kumāro na vīrudhaḥsarpadurvīḥ | 
sasaṃ na pakvamavidacchucantaṃririhvāṃsaṃ ripa upasthe antaḥ || 
tad vāṃ ṛtaṃ rodasī pra bravīmi jāyamāno mātarā gharbhoatti | 
nāhaṃ devasya martyaściketāghniraṅgha vicetāḥ sapracetāḥ || 
yo asmā annaṃ tṛṣvādadhātyājyairghṛtairjuhotipuṣyati | 
tasmai sahasramakṣabhirvi cakṣe.aghne viśvataḥpratyaṃṃ asi tvam || 
kiṃ deveṣu tyaja enaścakarthāghne pṛchāmi nu tvāmavidvān | 
akrīḷan krīḷan harirattave.adan vi parvaśaścakarta ghāmivāsiḥ || 
viṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhirghṛbhītān | 
cakṣade mitro vasubhiḥ sujātaḥ samānṛdheparvabhirvāvṛdhānaḥ || 
Next: Hymn 80