Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 73
जनिष्था उग्रः सहसे तुराय मन्द्र ओजिष्ठोबहुलाभिमानः | 
अवर्धन्निन्द्रं मरुतश्चिदत्र मातायद वीरं दधनद धनिष्ठा || 
दरुहो निषत्ता पर्शनी चिदेवैः पुरू शंसेन वाव्र्धुष्ट इन्द्रम | 
अभीव्र्तेव ता महापदेन धवान्तात परपित्वादुदरन्त गर्भाः || 
रष्वा ते पादा पर यज्जिगास्यवर्धन वाजा उत ये चिदत्र | 
तवमिन्द्र सालाव्र्कान सहस्रमासन दधिषे अश्विनावव्र्त्याः || 
समना तूर्णिरुप यासि यज्ञमा नासत्या सख्यायवक्षि | 
वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि || 
मन्दमान रतादधि परजायै सखिभिरिन्द्र इषिरेभिरर्थम | 
आभिर्हि माया उप दस्युमागान मिहः परतम्रा अवपत तमांसि || 
सनामाना चिद धवसयो नयस्मा अवाहन्निन्द्र उषसोयथानः रष्वैरगछः सखिभिर्निकामैः साकम्प्रतिष्ठा हर्द्या जघन्थ || 
तवं जघन्थ नमुचिं मखस्युं दासं कर्ण्वान रषयेविमायम | 
तवं चकर्थ मनवे सयोनान पथो देवत्राञ्जसेवयानान || 
तवमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ | 
अनु तवा देवाः शवसा मदन्त्युपरिबुध्नान वनिनश्चकर्थ || 
चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चछद्यात | 
पर्थिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु || 
अश्वादियायेति यद वदन्त्योजसो जातमुत मन्य एनम | 
मन्योरियाय हर्म्येषु तस्थौ यतः परजज्ञ इन्द्रो अस्य वेद || 
वयः सुपर्णा उप सेदुरिन्द्रं परियमेधा रषयोनाधमानाः | 
अप धवान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान निधयेव बद्धान || 
janiṣthā ughraḥ sahase turāya mandra ojiṣṭhobahulābhimānaḥ | 
avardhannindraṃ marutaścidatra mātāyad vīraṃ dadhanad dhaniṣṭhā || 
druho niṣattā pṛśanī cidevaiḥ purū śaṃsena vāvṛdhuṣṭa indram | 
abhīvṛteva tā mahāpadena dhvāntāt prapitvādudaranta gharbhāḥ || 
ṛṣvā te pādā pra yajjighāsyavardhan vājā uta ye cidatra | 
tvamindra sālāvṛkān sahasramāsan dadhiṣe aśvināvavṛtyāḥ || 
samanā tūrṇirupa yāsi yajñamā nāsatyā sakhyāyavakṣi | 
vasāvyāmindra dhārayaḥ sahasrāśvinā śūra dadaturmaghāni || 
mandamāna ṛtādadhi prajāyai sakhibhirindra iṣirebhirartham | 
ābhirhi māyā upa dasyumāghān mihaḥ pratamrā avapat tamāṃsi || 
sanāmānā cid dhvasayo nyasmā avāhannindra uṣasoyathānaḥ ṛṣvairaghachaḥ sakhibhirnikāmaiḥ sākampratiṣṭhā hṛdyā jaghantha || 
tvaṃ jaghantha namuciṃ makhasyuṃ dāsaṃ kṛṇvāna ṛṣayevimāyam | 
tvaṃ cakartha manave syonān patho devatrāñjasevayānān || 
tvametāni papriṣe vi nāmeśāna indra dadhiṣe ghabhastau | 
anu tvā devāḥ śavasā madantyuparibudhnān vaninaścakartha || 
cakraṃ yadasyāpsvā niṣattamuto tadasmai madhviccachadyāt | 
pṛthivyāmatiṣitaṃ yadūdhaḥ payo ghoṣvadadhā oṣadhīṣu || 
aśvādiyāyeti yad vadantyojaso jātamuta manya enam | 
manyoriyāya harmyeṣu tasthau yataḥ prajajña indro asya veda || 
vayaḥ suparṇā upa sedurindraṃ priyamedhā ṛṣayonādhamānāḥ | 
apa dhvāntamūrṇuhi pūrdhi cakṣurmumughdhyasmān nidhayeva baddhān || 
Next: Hymn 74