Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 74
वसूनां वा चर्क्र्ष इयक्षन धिया वा यज्ञैर्वारोदस्योः | 
अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा येसुश्रुणं सुश्रुतो धुः || 
हव एषामसुरो नक्षत दयां शरवस्यता मनसा निंसतक्षा | 
चक्षाणा यत्र सुविताय देवा दयौर्न वारेभिःक्र्णवन्त सवैः || 
इयमेषामम्र्तानां गीः सर्वताता ये कर्पणन्त रत्नम | 
धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि || 
आ तत त इन्द्रायवः पनन्तभि य ऊर्वं गोमन्तन्तित्र्त्सान | 
सक्र्त्स्वं ये पुरुपुत्रां महीं सहस्रधाराम्ब्र्हतीं दुदुक्षन || 
शचीव इन्द्रमवसे कर्णुध्वमनानतं दमयन्तं पर्तन्यून | 
रभुक्षणं मघवानं सुव्र्क्तिं भर्ता यो वज्रं नर्यम्पुरुक्षुः || 
यद वावान पुरुतमं पुराषाळ आ वर्त्रहेन्द्रो नामान्यप्राः | 
अचेति परासहस पतिस्तुविष्मान यदीमुश्मसिकर्तवे करत तत || 
vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñairvārodasyoḥ | 
arvanto vā ye rayimantaḥ sātau vanuṃ vā yesuśruṇaṃ suśruto dhuḥ || 
hava eṣāmasuro nakṣata dyāṃ śravasyatā manasā niṃsatakṣā | 
cakṣāṇā yatra suvitāya devā dyaurna vārebhiḥkṛṇavanta svaiḥ || 
iyameṣāmamṛtānāṃ ghīḥ sarvatātā ye kṛpaṇanta ratnam | 
dhiyaṃ ca yajñaṃ ca sādhantaste no dhāntu vasavyamasāmi || 
ā tat ta indrāyavaḥ panantabhi ya ūrvaṃ ghomantantitṛtsān | 
sakṛtsvaṃ ye puruputrāṃ mahīṃ sahasradhārāmbṛhatīṃ dudukṣan || 
śacīva indramavase kṛṇudhvamanānataṃ damayantaṃ pṛtanyūn | 
ṛbhukṣaṇaṃ maghavānaṃ suvṛktiṃ bhartā yo vajraṃ naryampurukṣuḥ || 
yad vāvāna purutamaṃ purāṣāḷ ā vṛtrahendro nāmānyaprāḥ | 
aceti prāsahas patistuviṣmān yadīmuśmasikartave karat tat || 
Next: Hymn 75