Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 72
देवानां नु वयं जाना पर वोचाम विपन्यया | 
उक्थेषुशस्यमानेषु यः पश्यादुत्तरे युगे || 
बरह्मणस पतिरेता सं कर्मार इवाधमत | 
देवानाम्पूर्व्ये युगे.असतः सदजायत || 
देवानां युगे परथमे.असतः सदजायत | 
तदाशा अन्वजायन्त तदुत्तानपदस परि || 
भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त | 
अदितेर्दक्षोजायत दक्षाद वदितिः परि || 
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव | 
तां देवान्वजायन्त भद्रा अम्र्तबन्धवः || 
यद देवा अदः सलिले सुसंरब्धा अतिष्ठत | 
अत्रा वोन्र्त्यतामिव तीव्रो रेणुरपायत || 
यद देवा यतयो यथा भुवनान्यपिन्वत | 
अत्रा समुद्रा गूळमा सूर्यमजभर्तन || 
अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस परि | 
देवानुपप्रैत सप्तभिः परा मार्ताण्डमास्यत || 
सप्तभिः पुत्रैरदितिरुप परैत पूर्व्यं युगम | 
परजायै मर्त्यवे तवत पुनर्मार्ताण्डमाभरत || 
devānāṃ nu vayaṃ jānā pra vocāma vipanyayā | 
uktheṣuśasyamāneṣu yaḥ paśyāduttare yughe || 
brahmaṇas patiretā saṃ karmāra ivādhamat | 
devānāmpūrvye yughe.asataḥ sadajāyata || 
devānāṃ yughe prathame.asataḥ sadajāyata | 
tadāśā anvajāyanta taduttānapadas pari || 
bhūrjajña uttānapado bhuva āśā ajāyanta | 
aditerdakṣoajāyata dakṣād vaditiḥ pari || 
aditirhyajaniṣṭa dakṣa yā duhitā tava | 
tāṃ devāanvajāyanta bhadrā amṛtabandhavaḥ || 
yad devā adaḥ salile susaṃrabdhā atiṣṭhata | 
atrā vonṛtyatāmiva tīvro reṇurapāyata || 
yad devā yatayo yathā bhuvanānyapinvata | 
atrā samudraā ghūḷamā sūryamajabhartana || 
aṣṭau putrāso aditerye jātāstanvas pari | 
devānupaprait saptabhiḥ parā mārtāṇḍamāsyat || 
saptabhiḥ putrairaditirupa prait pūrvyaṃ yugham | 
prajāyai mṛtyave tvat punarmārtāṇḍamābharat || 
Next: Hymn 73