Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 71
बर्हस्पते परथमं वाचो अग्रं यत परैरत नामधेयन्दधानाः | 
यदेषां शरेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः || 
सक्तुमिव-तित-उना पुनन्तो यत्र धीरा मनसा वाचमक्रत | 
अत्रा सखायः सख्यानि जानते भद्रैषांलक्ष्मीर्निहिताधि वाचि || 
यज्ञेन वाचः पदवीयमायन तामन्वविन्दन्न्र्षिषुप्रविष्टाम | 
तामाभ्र्त्या वयदधुः पुरुत्रा तां सप्तरेभा अभि सं नवन्ते || 
उत तवः पश्यन न ददर्श वाचमुत तवः शर्ण्वन नश्र्णोत्येनाम | 
उतो तवस्मै तन्वं वि सस्रे जायेव पत्यौशती सुवासाः || 
उत तवं सख्ये सथिरपीतमाहुर्नैनं हिन्वन्त्यपिवाजिनेषु | 
अधेन्वा चरति माययैष वाचं शुश्रुवानफलामपुष्पाम || 
यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागोस्ति | 
यदीं शर्णोत्यलकं शर्णोति नहि परवेद सुक्र्तस्यपन्थाम || 
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमाबभूवुः | 
आदघ्नास उपकक्षास उ तवे हरदा इव सनात्वा उत्वे दद्र्श्रे || 
हर्दा तष्टेषु मनसो जवेषु यद बराह्मणाः संयजन्तेसखायः | 
अत्राह तवं वि जहुर्वेद्याभिरोहब्रह्माणो विचरन्त्यु तवे || 
इमे ये नार्वां न परश्चरन्ति न बराह्मणासो नसुतेकरासः | 
त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः || 
सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः | 
किल्बिषस्प्र्त पितुषणिर्ह्येषामरं हितो भवतिवाजिनाय || 
रचां तवः पोषमास्ते पुपुष्वान गायत्रं तवो गायतिशक्वरीषु | 
बरह्मा तवो वदति जातविद्यां यज्ञस्यमात्रां वि मिमीत उ तवः || 
bṛhaspate prathamaṃ vāco aghraṃ yat prairata nāmadheyandadhānāḥ | 
yadeṣāṃ śreṣṭhaṃ yadaripramāsītpreṇā tadeṣāṃ nihitaṃ ghuhāviḥ || 
saktumiva-tita-unā punanto yatra dhīrā manasā vācamakrata | 
atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃlakṣmīrnihitādhi vāci || 
yajñena vācaḥ padavīyamāyan tāmanvavindannṛṣiṣupraviṣṭām | 
tāmābhṛtyā vyadadhuḥ purutrā tāṃ saptarebhā abhi saṃ navante || 
uta tvaḥ paśyan na dadarśa vācamuta tvaḥ śṛṇvan naśṛṇotyenām | 
uto tvasmai tanvaṃ vi sasre jāyeva patyauśatī suvāsāḥ || 
uta tvaṃ sakhye sthirapītamāhurnainaṃ hinvantyapivājineṣu | 
adhenvā carati māyayaiṣa vācaṃ śuśruvānaphalāmapuṣpām || 
yastityāja sacividaṃ sakhāyaṃ na tasya vācyapi bhāghoasti | 
yadīṃ śṛṇotyalakaṃ śṛṇoti nahi praveda sukṛtasyapanthām || 
akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamābabhūvuḥ | 
ādaghnāsa upakakṣāsa u tve hradā iva snātvā utve dadṛśre || 
hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajantesakhāyaḥ | 
atrāha tvaṃ vi jahurvedyābhirohabrahmāṇo vicarantyu tve || 
ime ye nārvāṃ na paraścaranti na brāhmaṇāso nasutekarāsaḥ | 
ta ete vācamabhipadya pāpayā sirīstantraṃ tanvate aprajajñayaḥ || 
sarve nandanti yaśasāghatena sabhāsāhena sakhyā sakhāyaḥ | 
kilbiṣaspṛt pituṣaṇirhyeṣāmaraṃ hito bhavativājināya || 
ṛcāṃ tvaḥ poṣamāste pupuṣvān ghāyatraṃ tvo ghāyatiśakvarīṣu | 
brahmā tvo vadati jātavidyāṃ yajñasyamātrāṃ vi mimīta u tvaḥ || 
Next: Hymn 72