Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 70
इमां मे अग्ने समिधं जुषस्वेळस पदे परति हर्याघ्र्ताचीम | 
वर्ष्मन पर्थिव्याः सुदिनत्वे अह्नामूर्ध्वोभव सुक्रतो देवयज्या || 
आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः | 
रतस्य पथा नमसा मियेधो देवेभ्यो देवतमःसुषूदत || 
शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम | 
वहिष्ठैरश्वैः सुव्र्ता रथेना देवान वक्षि निषदेह होता || 
वि परथतां देवजुष्टं तिरश्चा दीर्घं दराघ्मासुरभि भूत्वस्मे | 
अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठानुशतो यक्षि देवान || 
दिवो वा सानु सप्र्शता वरीयः पर्थिव्या वा मात्रया विश्रयध्वम | 
उशतीर्द्वारो महिना महद्भिर्देवं रथंरथयुर्धारयध्वम || 
देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नियोनौ | 
आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगेुपस्थे || 
ऊर्ध्वो गरावा बर्हदग्निः समिद्धः परिया धामान्यदितेरुपस्थे | 
पुरोहिताव रत्विजा यज्ञे अस्मिन विदुष्टराद्रविणमा यजेथाम || 
तिस्रो देवीर्बर्हिरिदं वरीय आ सीदत चक्र्मा वःस्योनम | 
मनुष्वद यज्ञं सुधिता हवींषीळा देवीघ्र्तपदी जुषन्त || 
देव तवष्टर्यद ध चारुत्वमानड यदङगिरसामभवः सचाभूः | 
स देवानां पाथ उप पर विद्वानुशन यक्षि दरविणोदः सुरत्नः || 
वनस्पते रशनया नियूया देवानां पाथ उप वक्षिविद्वान | 
सवदाति देवः कर्णवद धवींष्यवतान्द्यावाप्र्थिवी हवं मे || 
आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतोन्तरिक्षात | 
सीदन्तु बर्हिर्विश्व आ यजत्राः सवाहादेवा अम्र्ता मादयन्ताम || 
imāṃ me aghne samidhaṃ juṣasveḷas pade prati haryāghṛtācīm | 
varṣman pṛthivyāḥ sudinatve ahnāmūrdhvobhava sukrato devayajyā || 
ā devānāmaghrayāveha yātu narāśaṃso viśvarūpebhiraśvaiḥ | 
ṛtasya pathā namasā miyedho devebhyo devatamaḥsuṣūdat || 
śaśvattamamīḷate dūtyāya haviṣmanto manuṣyāso aghnim | 
vahiṣṭhairaśvaiḥ suvṛtā rathenā devān vakṣi niṣadeha hotā || 
vi prathatāṃ devajuṣṭaṃ tiraścā dīrghaṃ drāghmāsurabhi bhūtvasme | 
aheḷatā manasā deva barhirindrajyeṣṭhānuśato yakṣi devān || 
divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā viśrayadhvam | 
uśatīrdvāro mahinā mahadbhirdevaṃ rathaṃrathayurdhārayadhvam || 
devī divo duhitarā suśilpe uṣāsānaktā sadatāṃ niyonau | 
ā vāṃ devāsa uśatī uśanta urau sīdantu subhagheupasthe || 
ūrdhvo ghrāvā bṛhadaghniḥ samiddhaḥ priyā dhāmānyaditerupasthe | 
purohitāv ṛtvijā yajñe asmin viduṣṭarādraviṇamā yajethām || 
tisro devīrbarhiridaṃ varīya ā sīdata cakṛmā vaḥsyonam | 
manuṣvad yajñaṃ sudhitā havīṃṣīḷā devīghṛtapadī juṣanta || 
deva tvaṣṭaryad dha cārutvamānaḍ yadaṅghirasāmabhavaḥ sacābhūḥ | 
sa devānāṃ pātha upa pra vidvānuśan yakṣi draviṇodaḥ suratnaḥ || 
vanaspate raśanayā niyūyā devānāṃ pātha upa vakṣividvān | 
svadāti devaḥ kṛṇavad dhavīṃṣyavatāndyāvāpṛthivī havaṃ me || 
āghne vaha varuṇamiṣṭaye na indraṃ divo marutoantarikṣāt | 
sīdantu barhirviśva ā yajatrāḥ svāhādevā amṛtā mādayantām || 
Next: Hymn 71