Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 69
भद्रा अग्नेर्वध्र्यश्वस्य सन्द्र्शो वामी परणीतिःसुरणा उपेतयः | 
यदीं सुमित्रा विशो अग्र इन्धतेघ्र्तेनाहुतो जरते दविद्युतत || 
घर्तमग्नेर्वध्र्यश्वस्य वर्धनं घर्तमन्नं घर्तं वस्य मेदनम | 
घर्तेनाहुत उर्विया वि पप्रथे सूर्य इवरोचते सर्पिरासुतिः || 
यत ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदंनवीयः | 
स रेवच्छोच स गिरो जुषस्व स वाजं दर्षिस इह शरवो धाः || 
यं तवा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदंजुषस्व | 
स न सतिपा उत भवा तनूपा दात्रं रक्षस्वयदिदं ते अस्मे || 
भवा दयुम्नी वाध्र्यश्वोत गोपा मा तवा तारीदभिमातिर्जनानाम | 
शूर इव धर्ष्णुश्च्यवनः सुमित्रः पर नुवोचं वाध्र्यश्वस्य नाम || 
समज्र्या पर्वत्या वसूनि दासा वर्त्राण्यार्या जिगेथ | 
शूर इव धर्ष्णुश्च्यवनो जनानां तवमग्ने पर्तनायून्रभि षयाः || 
दीर्घतन्तुर्ब्र्हदुक्षायमग्निः सहस्रस्तरीः शतनीथर्भ्वा | 
दयुमान दयुमत्सु नर्भिर्म्र्ज्यमानः सुमित्रेषु दीदयोदेवयत्सु || 
तवे धेनुः सुदुघा जातवेदो.असश्चतेव समना सबर्धुक | 
तवं नर्भिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसेदेवयद्भिः || 
देवाश्चित ते अम्र्ता जातवेदो महिमानं वाध्र्यश्व पर वोचन | 
यत सम्प्र्छं मानुषीर्विश आयन तवं नर्भिरजयस्त्वाव्र्धेभिः || 
पितेव पुत्रमबिभरुपस्थे तवामग्ने वध्र्यश्वः सपर्यन्जुषाणो अस्य समिधं यविष्ठोत पूर्वानवनोर्व्राधतश्चित || 
शश्वदग्निर्वध्र्यश्वस्य शात्रून नर्भिर्जिगायसुतसोमवद्भिः | 
समनं चिददहश्चित्रभानो.अवव्राधन्तमभिनद वर्धश्चित || 
अयमग्निर्वध्र्यश्वस्य वर्त्रहा सनकात परेद्धोनमसोपवाक्यः | 
स नो अजामीन्रुत वा विजामीनभितिष्ठ शर्धतो वाध्र्यश्व || 
bhadrā aghnervadhryaśvasya sandṛśo vāmī praṇītiḥsuraṇā upetayaḥ | 
yadīṃ sumitrā viśo aghra indhateghṛtenāhuto jarate davidyutat || 
ghṛtamaghnervadhryaśvasya vardhanaṃ ghṛtamannaṃ ghṛtaṃ vasya medanam | 
ghṛtenāhuta urviyā vi paprathe sūrya ivarocate sarpirāsutiḥ || 
yat te manuryadanīkaṃ sumitraḥ samīdhe aghne tadidaṃnavīyaḥ | 
sa revacchoca sa ghiro juṣasva sa vājaṃ darṣisa iha śravo dhāḥ || 
yaṃ tvā pūrvamīḷito vadhryaśvaḥ samīdhe aghne sa idaṃjuṣasva | 
sa na stipā uta bhavā tanūpā dātraṃ rakṣasvayadidaṃ te asme || 
bhavā dyumnī vādhryaśvota ghopā mā tvā tārīdabhimātirjanānām | 
śūra iva dhṛṣṇuścyavanaḥ sumitraḥ pra nuvocaṃ vādhryaśvasya nāma || 
samajryā parvatyā vasūni dāsā vṛtrāṇyāryā jighetha | 
śūra iva dhṛṣṇuścyavano janānāṃ tvamaghne pṛtanāyūnrabhi ṣyāḥ || 
dīrghatanturbṛhadukṣāyamaghniḥ sahasrastarīḥ śatanīthaṛbhvā | 
dyumān dyumatsu nṛbhirmṛjyamānaḥ sumitreṣu dīdayodevayatsu || 
tve dhenuḥ sudughā jātavedo.asaścateva samanā sabardhuk | 
tvaṃ nṛbhirdakṣiṇāvadbhiraghne sumitrebhiridhyasedevayadbhiḥ || 
devāścit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan | 
yat sampṛchaṃ mānuṣīrviśa āyan tvaṃ nṛbhirajayastvāvṛdhebhiḥ || 
piteva putramabibharupasthe tvāmaghne vadhryaśvaḥ saparyanjuṣāṇo asya samidhaṃ yaviṣṭhota pūrvānavanorvrādhataścit || 
śaśvadaghnirvadhryaśvasya śātrūn nṛbhirjighāyasutasomavadbhiḥ | 
samanaṃ cidadahaścitrabhāno.avavrādhantamabhinad vṛdhaścit || 
ayamaghnirvadhryaśvasya vṛtrahā sanakāt preddhonamasopavākyaḥ | 
sa no ajāmīnruta vā vijāmīnabhitiṣṭha śardhato vādhryaśva || 
Next: Hymn 70