Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 68
उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः | 
गिरिभ्रजो नोर्मयो मदन्तो बर्हस्पतिमभ्यर्का अनावन || 
सं गोभिराङगिरसो नक्षमाणो भग इवेदर्यमणंनिनाय | 
जने मित्रो न दम्पती अनक्ति बर्हस्पतेवाजयाशून्रिवाजौ || 
साध्वर्या अतिथिनीरिषिरा सपार्हाः सुवर्णानवद्यरूपाः | 
बर्हस्पतिः पर्वते भयो वितूर्या निर्गाूपे यवमिव सथिविभ्यः || 
आप्रुषायन मधुन रतस्य योनिमवक्षिपन्नर्क उल्कामिवद्योः | 
बर्हस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वित्वचं बिभेद || 
अप जयोतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वाताजत | 
बर्हस्पतिरनुम्र्श्या वलस्याभ्रमिव वात आ चक्रा गाः || 
यदा वलस्य पीयतो जसुं भेद बर्हस्पतिरग्नितपोभिरर्कैः | 
दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीन्रक्र्णोदुस्रियाणाम || 
बर्हस्पतिरमत हि तयदासां नाम सवरीणां सदनेगुहा यत | 
आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाःपर्वतस्य तमनाजत || 
अश्नापिनद्धं मधु पर्यपश्यन मत्स्यं न दीन उदनिक्षियन्तम | 
निष टज्जभार चमसं न वर्क्षाद्ब्र्हस्पतिर्विरवेणा विक्र्त्य || 
सोषामविन्दत स सवः सो अग्निं सो अर्केण वि बबाधेतमांसि | 
बर्हस्पतिर्गोवपुषो वलस्य निर्मज्जानं नपर्वणो जभार || 
हिमेव पर्णा मुषिता वनानि बर्हस्पतिनाक्र्पयद वलो गाः | 
अनानुक्र्त्यमपुनश्चकार यात सूर्यामासा मिथौच्चरातः || 
अभि शयावं न कर्शनेभिरश्वं नक्षत्रेभिः पितरोद्यामपिंशन | 
रात्र्यां तमो अदधुर्ज्योतिरहन्ब्र्हस्पतिर्भिनदद्रिं विदद गाः || 
इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति | 
बर्हस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः सन्र्भिर्नो वयो धात || 
udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ | 
ghiribhrajo normayo madanto bṛhaspatimabhyarkā anāvan || 
saṃ ghobhirāṅghiraso nakṣamāṇo bhagha ivedaryamaṇaṃnināya | 
jane mitro na dampatī anakti bṛhaspatevājayāśūnrivājau || 
sādhvaryā atithinīriṣirā spārhāḥ suvarṇāanavadyarūpāḥ | 
bṛhaspatiḥ parvate bhyo vitūryā nirghāūpe yavamiva sthivibhyaḥ || 
āpruṣāyan madhuna ṛtasya yonimavakṣipannarka ulkāmivadyoḥ | 
bṛhaspatiruddharannaśmano ghā bhūmyā udneva vitvacaṃ bibheda || 
apa jyotiṣā tamo antarikṣādudnaḥ śīpālamiva vātaājat | 
bṛhaspatiranumṛśyā valasyābhramiva vāta ā cakraā ghāḥ || 
yadā valasya pīyato jasuṃ bhed bṛhaspatiraghnitapobhirarkaiḥ | 
dadbhirna jihvā pariviṣṭamādadāvirnidhīnrakṛṇodusriyāṇām || 
bṛhaspatiramata hi tyadāsāṃ nāma svarīṇāṃ sadaneghuhā yat | 
āṇḍeva bhittvā śakunasya gharbhamudusriyāḥparvatasya tmanājat || 
aśnāpinaddhaṃ madhu paryapaśyan matsyaṃ na dīna udanikṣiyantam | 
niṣ ṭajjabhāra camasaṃ na vṛkṣādbṛhaspatirviraveṇā vikṛtya || 
soṣāmavindat sa svaḥ so aghniṃ so arkeṇa vi babādhetamāṃsi | 
bṛhaspatirghovapuṣo valasya nirmajjānaṃ naparvaṇo jabhāra || 
himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo ghāḥ | 
anānukṛtyamapunaścakāra yāt sūryāmāsā mithauccarātaḥ || 
abhi śyāvaṃ na kṛśanebhiraśvaṃ nakṣatrebhiḥ pitarodyāmapiṃśan | 
rātryāṃ tamo adadhurjyotirahanbṛhaspatirbhinadadriṃ vidad ghāḥ || 
idamakarma namo abhriyāya yaḥ pūrvīranvānonavīti | 
bṛhaspatiḥ sa hi ghobhiḥ so aśvaiḥ sa vīrebhiḥ sanṛbhirno vayo dhāt || 
Next: Hymn 69