Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 67
इमां धियं सप्तशीर्ष्णीं पिता न रतप्रजातां बर्हतीमविन्दत | 
तुरीयं सविज्जनयद विश्वजन्यो.अयास्य उक्थमिन्द्राय शंसन || 
रतं शंसन्त रजु दीध्याना दिवस पुत्रासो असुरस्यवीराः | 
विप्रं पदमङगिरसो दधाना यज्ञस्य धामप्रथमं मनन्त || 
हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहनाव्यस्यन | 
बर्हस्पतिरभिकनिक्रदद गा उत परास्तौदुच्चविद्वानगायत || 
अवो दवाभ्यां पर एकया गा गुहा तिष्ठन्तीरन्र्तस्यसेतौ | 
बर्हस्पतिस्तमसि जयोतिरिछन्नुदुस्रा आकर्विहि तिस्र आवः || 
विभिद्या पुरं शयाथेमपाचीं निस्त्रीणि साकमुदधेरक्र्न्तत | 
बर्हस्पतिरुषसं सूर्यं गामर्कंविवेद सतनयन्निव दयौः || 
इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्तारवेण | 
सवेदाञ्जिभिराशिरमिछमानो.अरोदयत पणिमागा अमुष्णात || 
स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं विधनसैरदर्दः | 
बरह्मणस पतिर्व्र्षभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं वयानट || 
ते सत्येन मनसा गोपतिं गा इयानास इषणयन्तधीभिः | 
बर्हस्पतिर्मिथोवद्यपेभिरुदुस्रिया अस्र्जतस्वयुग्भिः || 
तं वर्धयन्तो मतिभिः शिवाभिः सिंअमिव नानदतंसधस्थे | 
बर्हस्पतिं वर्षणं शूरसातौ भरे-भरे अनुमदेम जिष्णुम || 
यदा वाजमसनद विश्वरूपमा दयामरुक्षदुत्तराणिसद्म | 
बर्हस्पतिं वर्षणं वर्धयन्तो नाना सन्तोबिभ्रतो जयोतिरासा || 
सत्यामाशिषं कर्णुता वयोधै कीरिं चिद धयवथस्वेभिरेवैः | 
पश्चा मर्धो अप भवन्तु विश्वास्तद्रोदसी शर्णुतं विश्वमिन्वे || 
इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य | 
अहन्नहिमरिणात सप्त सिन्धून देवैर्द्यावाप्र्थिवीप्रावतं नः || 
imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ṛtaprajātāṃ bṛhatīmavindat | 
turīyaṃ svijjanayad viśvajanyo.ayāsya ukthamindrāya śaṃsan || 
ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasyavīrāḥ | 
vipraṃ padamaṅghiraso dadhānā yajñasya dhāmaprathamaṃ mananta || 
haṃsairiva sakhibhirvāvadadbhiraśmanmayāni nahanāvyasyan | 
bṛhaspatirabhikanikradad ghā uta prāstauduccavidvānaghāyat || 
avo dvābhyāṃ para ekayā ghā ghuhā tiṣṭhantīranṛtasyasetau | 
bṛhaspatistamasi jyotirichannudusrā ākarvihi tisra āvaḥ || 
vibhidyā puraṃ śayāthemapācīṃ nistrīṇi sākamudadherakṛntat | 
bṛhaspatiruṣasaṃ sūryaṃ ghāmarkaṃviveda stanayanniva dyauḥ || 
indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartāraveṇa | 
svedāñjibhirāśiramichamāno.arodayat paṇimāghā amuṣṇāt || 
sa īṃ satyebhiḥ sakhibhiḥ śucadbhirghodhāyasaṃ vidhanasairadardaḥ | 
brahmaṇas patirvṛṣabhirvarāhairgharmasvedebhirdraviṇaṃ vyānaṭ || 
te satyena manasā ghopatiṃ ghā iyānāsa iṣaṇayantadhībhiḥ | 
bṛhaspatirmithoavadyapebhirudusriyā asṛjatasvayughbhiḥ || 
taṃ vardhayanto matibhiḥ śivābhiḥ siṃamiva nānadataṃsadhasthe | 
bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare-bhare anumadema jiṣṇum || 
yadā vājamasanad viśvarūpamā dyāmarukṣaduttarāṇisadma | 
bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santobibhrato jyotirāsā || 
satyāmāśiṣaṃ kṛṇutā vayodhai kīriṃ cid dhyavathasvebhirevaiḥ | 
paścā mṛdho apa bhavantu viśvāstadrodasī śṛṇutaṃ viśvaminve || 
indro mahnā mahato arṇavasya vi mūrdhānamabhinadarbudasya | 
ahannahimariṇāt sapta sindhūn devairdyāvāpṛthivīprāvataṃ naḥ || 
Next: Hymn 68