Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 66
देवान हुवे बर्हच्छ्रवसः सवस्तये जयोतिष्क्र्तो अध्वरस्यप्रचेतसः | 
ये वाव्र्धुः परतरं विश्ववेदसैन्द्रज्येष्ठासो अम्र्ता रताव्र्धः || 
इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य जयोतिषो भागमानशुः | 
मरुद्गणे वर्जने मन्म धीमहि माघोने यज्ञंजनयन्त सूरयः || 
इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितः शर्मयछ्तु | 
रुद्रो रुद्रेभिर्देवो मर्ळयाति नस्त्वष्टा नोग्नाभिः सुविताय जिन्वतु || 
अदितिर्द्यावाप्र्थिवी रतं महदिन्द्राविष्णू मरुतःस्वर्ब्र्हत | 
देवानादित्यानवसे हवामहे वसून रुद्रांसवितारं सुदंससम || 
सरस्वान धीभिर्वरुणो धर्तव्रतः पूषा विष्णुर्महिमावायुरश्विना | 
बरह्मक्र्तो अम्र्ता विश्ववेदसः शर्म नोयंसन तरिवरूथमंहसः || 
वर्षा यज्ञो वर्षणः सन्तु यज्ञिया वर्षणो देवाव्र्षणो हविष्क्र्तः | 
वर्षणा दयावाप्र्थिवी रतावरीव्र्षा पर्जन्यो वर्षणो वर्षस्तुभः || 
अग्नीषोमा वर्षणा वाजसातये पुरुप्रशस्ता वर्षणा उपब्रुवे | 
यावीजिरे वर्षणो देवयज्यया ता नः शर्मत्रिवरूथं वि यंसतः || 
धर्तव्रताः कषत्रिया यज्ञनिष्क्र्तो बर्हद्दिवा अध्वराणामभिश्रियः | 
अग्निहोतार रतसापो अद्रुहो.अपो अस्र्जन्ननुव्र्त्रतूर्ये || 
दयावाप्र्थिवी जनयन्नभि वरताप ओषधीर्वनिनानियज्ञिया | 
अन्तरिक्षं सवरा पप्रुरूतये वशं देवासस्तन्वी नि माम्र्जुः || 
धर्तारो दिव रभवः सुहस्ता वातापर्जन्या महिषस्यतन्यतोः | 
आप ओषधीः पर तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम || 
समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात तनयित्नुरर्णवः | 
अहिर्बुध्न्यः शर्णवद वचांसि मे विश्वे देवासौत सूरयो मम || 
सयाम वो मनवो देववीतये पराञ्चं नो यज्ञं पर णयतसाधुया | 
आदित्या रुद्रा वसवः सुदानव इमा बरह्मशस्यमानानि जिन्वत || 
दैव्या होतारा परथमा पुरोहित रतस्य पन्थामन्वेमिसाधुया | 
कषेत्रस्य पतिं परतिवेशमीमहे विश्वान देवानम्र्तानप्रयुछतः || 
वसिष्ठासः पित्र्वद वाचमक्रत देवानीळाना रषिवत्स्वस्तये | 
परीता इव जञातयः काममेत्यास्मे देवासो.अवधूनुता वसु || 
देवान वसिष्ठो अम्र्तान ववन्दे ... || 
devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasyapracetasaḥ | 
ye vāvṛdhuḥ prataraṃ viśvavedasaindrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ || 
indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāghamānaśuḥ | 
marudghaṇe vṛjane manma dhīmahi māghone yajñaṃjanayanta sūrayaḥ || 
indro vasubhiḥ pari pātu no ghayamādityairno aditḥ śarmayachtu | 
rudro rudrebhirdevo mṛḷayāti nastvaṣṭā noghnābhiḥ suvitāya jinvatu || 
aditirdyāvāpṛthivī ṛtaṃ mahadindrāviṣṇū marutaḥsvarbṛhat | 
devānādityānavase havāmahe vasūn rudrāṃsavitāraṃ sudaṃsasam || 
sarasvān dhībhirvaruṇo dhṛtavratḥ pūṣā viṣṇurmahimāvāyuraśvinā | 
brahmakṛto amṛtā viśvavedasaḥ śarma noyaṃsan trivarūthamaṃhasaḥ || 
vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devāvṛṣaṇo haviṣkṛtaḥ | 
vṛṣaṇā dyāvāpṛthivī ṛtāvarīvṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ || 
aghnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upabruve | 
yāvījire vṛṣaṇo devayajyayā tā naḥ śarmatrivarūthaṃ vi yaṃsataḥ || 
dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇāmabhiśriyaḥ | 
aghnihotāra ṛtasāpo adruho.apo asṛjannanuvṛtratūrye || 
dyāvāpṛthivī janayannabhi vratāpa oṣadhīrvanināniyajñiyā | 
antarikṣaṃ svarā paprurūtaye vaśaṃ devāsastanvī ni māmṛjuḥ || 
dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasyatanyatoḥ | 
āpa oṣadhīḥ pra tirantu no ghiro bhagho rātirvājino yantu me havam || 
samudraḥ sindhū rajo antarikṣamaja ekapāt tanayitnurarṇavaḥ | 
ahirbudhnyaḥ śṛṇavad vacāṃsi me viśve devāsauta sūrayo mama || 
syāma vo manavo devavītaye prāñcaṃ no yajñaṃ pra ṇayatasādhuyā | 
ādityā rudrā vasavaḥ sudānava imā brahmaśasyamānāni jinvata || 
daivyā hotārā prathamā purohita ṛtasya panthāmanvemisādhuyā | 
kṣetrasya patiṃ prativeśamīmahe viśvān devānamṛtānaprayuchataḥ || 
vasiṣṭhāsaḥ pitṛvad vācamakrata devānīḷānā ṛṣivatsvastaye | 
prītā iva jñātayaḥ kāmametyāsme devāso.avadhūnutā vasu || 
devān vasiṣṭho amṛtān vavande ... || 
Next: Hymn 67