Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 65
अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वतीसजोषसः | 
आदित्या विष्णुर्मरुतः सवर्ब्र्हत सोमो रुद्रोदितिर्ब्रह्मणस पतिः || 
इन्द्राग्नी वर्त्रहत्येषु सत्पती मिथो हिन्वाना तन्वासमोकसा | 
अन्तरिक्षं मह्या पप्रुरोजसा सोमो घर्तश्रीर्महिमानमीरयन || 
तेषां हि मह्ना महतामनर्वणां सतोमानियर्म्य्र्तज्ञा रताव्र्धाम | 
ये अप्सवमर्णवं चित्रराधसस्तेनो रासन्तां महये सुमित्र्याः || 
सवर्णरमन्तरिक्षाणि रोचना दयावाभूमी पर्थिवींस्कम्भुरोजसा | 
पर्क्षा इव महयन्तः सुरातयो देवास्तवन्ते मनुषाय सूरयः || 
मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा नप्रयुछतः | 
ययोर्धाम धर्मणा रोचते बर्हद ययोरुभेरोदसी नाधसी वर्तौ || 
या गौर्वर्तनिं पर्येति निष्क्र्तं पयो दुहाना वरतनीरवारतः | 
सा परब्रुवाणा वरुणाय दाशुषे देवेभ्योदाशद धविषा विवस्वते || 
दिवक्षसो अग्निजिह्वा रताव्र्ध रतस्य योनिं विम्र्शन्त आसते | 
दयां सकभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वीतन्वी नि माम्र्जुः || 
परिक्षिता पितरा पूर्वजावरी रतस्य योना कषयतःसमोकसा | 
दयावाप्र्थिवी वरुणाय सव्रते घर्तवत पयोमहिषाय पिन्वतः || 
पर्जन्यावाता वर्षभा पुरीषिणेन्द्रवायू वरुणो मित्रोर्यमा | 
देवानादित्यानदितिं हवामहे ये पार्थिवासोदिव्यासो अप्सु ये || 
तवष्टारं वायुं रभवो य ओहते दैव्या होतारा उषसंस्वस्तये | 
बर्हस्पतिं वर्त्रखादं सुमेधसमिन्द्रियंसोमं धनसा उ ईमहे || 
बरह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन पर्थिवीम्पर्वतानपः | 
सूर्यं दिवि रोहयन्तः सुदानव आर्याव्रता विस्र्जन्तो अधि कषमि || 
भुज्युमंहसः पिप्र्थो निरश्विना शयावं पुत्रंवध्रिमत्या अजिन्वतम | 
कमद्युवं विमदायोहथुर्युवंविष्णाप्वं विश्वकायाव सर्जथः || 
पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापःसमुद्रियः | 
विश्वे देवासः शर्णवन वचांसि मे सरस्वतीसह धीभिः पुरन्ध्या || 
विश्वे देवाः सह धीभिः पुरन्ध्या मनोर्यजत्राम्र्ता रतज्ञाः | 
रातिषाचो अभिषाचः सवर्विदः सवर्गिरो बरह्म सूक्तं जुषेरत || 
देवान वसिष्ठो अम्र्तान ववन्दे ये विश्वा भुवनाभिप्रतस्थुः | 
ते नो रासन्तामुरुगायमद्य यूयं पातस्वस्तिभिः सदा नः || 
aghnirindro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatīsajoṣasaḥ | 
ādityā viṣṇurmarutaḥ svarbṛhat somo rudroaditirbrahmaṇas patiḥ || 
indrāghnī vṛtrahatyeṣu satpatī mitho hinvānā tanvāsamokasā | 
antarikṣaṃ mahyā paprurojasā somo ghṛtaśrīrmahimānamīrayan || 
teṣāṃ hi mahnā mahatāmanarvaṇāṃ stomāniyarmyṛtajñā ṛtāvṛdhām | 
ye apsavamarṇavaṃ citrarādhasasteno rāsantāṃ mahaye sumitryāḥ || 
svarṇaramantarikṣāṇi rocanā dyāvābhūmī pṛthivīṃskambhurojasā | 
pṛkṣā iva mahayantaḥ surātayo devāstavante manuṣāya sūrayaḥ || 
mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā naprayuchataḥ | 
yayordhāma dharmaṇā rocate bṛhad yayorubherodasī nādhasī vṛtau || 
yā ghaurvartaniṃ paryeti niṣkṛtaṃ payo duhānā vratanīravārataḥ | 
sā prabruvāṇā varuṇāya dāśuṣe devebhyodāśad dhaviṣā vivasvate || 
divakṣaso aghnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate | 
dyāṃ skabhitvyapa ā cakrurojasā yajñaṃ janitvītanvī ni māmṛjuḥ || 
parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥsamokasā | 
dyāvāpṛthivī varuṇāya savrate ghṛtavat payomahiṣāya pinvataḥ || 
parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitroaryamā | 
devānādityānaditiṃ havāmahe ye pārthivāsodivyāso apsu ye || 
tvaṣṭāraṃ vāyuṃ ṛbhavo ya ohate daivyā hotārā uṣasaṃsvastaye | 
bṛhaspatiṃ vṛtrakhādaṃ sumedhasamindriyaṃsomaṃ dhanasā u īmahe || 
brahma ghāmaśvaṃ janayanta oṣadhīrvanaspatīn pṛthivīmparvatānapaḥ | 
sūryaṃ divi rohayantaḥ sudānava āryāvratā visṛjanto adhi kṣami || 
bhujyumaṃhasaḥ pipṛtho niraśvinā śyāvaṃ putraṃvadhrimatyā ajinvatam | 
kamadyuvaṃ vimadāyohathuryuvaṃviṣṇāpvaṃ viśvakāyāva sṛjathaḥ || 
pāvīravī tanyaturekapādajo divo dhartā sindhurāpaḥsamudriyaḥ | 
viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatīsaha dhībhiḥ purandhyā || 
viśve devāḥ saha dhībhiḥ purandhyā manoryajatrāamṛtā ṛtajñāḥ | 
rātiṣāco abhiṣācaḥ svarvidaḥ svarghiro brahma sūktaṃ juṣerata || 
devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhipratasthuḥ | 
te no rāsantāmurughāyamadya yūyaṃ pātasvastibhiḥ sadā naḥ || 
Next: Hymn 66