Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 64
कथा देवानां कतमस्य यामनि सुमन्तु नाम शर्ण्वताम्मनामहे | 
को मर्ळाति कतमो नो मयस करत कतम ऊती अभ्या ववर्तति || 
करतूयन्ति करतवो हर्त्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः | 
न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधिकामा अयंसत || 
नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा | 
सूर्यामासा चन्द्रमसा यमं दिवि तरितंवातमुषसमक्तुमश्विना || 
कथा कविस्तुवीरवान कया गिरा बर्हस्पतिर्वाव्र्धतेसुव्र्क्तिभिः | 
अज एकपात सुहवेभिरकवभिरहिः शर्णोतुबुध्न्यो हवीमनि || 
दक्षस्य वादिते जन्मनि वरते राजाना मित्रावरुणाविवाससि | 
अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोताविषुरूपेषु जन्मसु || 
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शर्ण्वन्तु वाजिनोमितद्रवः | 
सहस्रसा मेधसाताविव तमना महो येधनं समिथेषु जभ्रिरे || 
पर वो वायुं रथयुजं पुरन्धिं सतोमैः कर्णुध्वंसख्याय पूषणम | 
ते हि देवस्य सवितुः सवीमनिक्रतुं सचन्ते सचितः सचेतसः || 
तरिः सप्त सस्रा नद्यो महीरपो वनस्पतीन पर्वतानग्निमूतये | 
कर्शानुमस्तॄन तिष्यं सधस्थ आ रुद्रंरुद्रेषु रुद्रियं हवामहे || 
सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तुवक्षणीः | 
देवीरापो मातरः सूदयित्न्वो घर्तवत पयोमधुमन नो अर्चत || 
उत माता बर्हद्दिवा शर्णोतु नस्त्वष्टा देवेभिर्जनिभिःपिता वचः | 
रभुक्षा वाजो रथस्पतिर्भगो रण्वःशण्सः शशमानस्य पातु नः || 
रण्वः सन्द्र्ष्टौ पितुमानिव कषयो भद्रा रुद्राणाम्मरुतामुपस्तुतिः | 
गोभिः षयाम यशसो जनेष्वा सदादेवास इळया सचेमहि || 
यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम | 
तां पीपयत पयसेव धेनुं कुविद गिरो अधि रथेवहाथ || 
कुविदङग परति यथा चिदस्य नः सजात्यस्य मरुतोबुबोधथ | 
नाभा यत्र परथमं संनशामहे तत्रजामित्वमदितिर्दधातु नः || 
ते हि दयावाप्र्थिवी मातरा मही देवी देवाञ जन्मनायज्ञिये इतः | 
उभे बिभ्र्त उभयं भरीमभिः पुरूरेतांसि पित्र्भिश्च सिञ्चतः || 
वि षा होत्रा विश्वमश्नोति वार्यं बर्हस्पतिररमतिःपनीयसी | 
गरावा यत्र मधुषुदुच्यते बर्हदवीवशन्तमतिभिर्मनीषिणः || 
एवा कविस्तुवीरवान रतज्ञा दरविणस्युर्द्रविणसश्चकानः | 
उक्थेभिरत्र मतिभिश्च विप्रो.अपीपयद गयोदिव्यानि जन्म || 
एवा पलतेः सूनुर... || 
kathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatāmmanāmahe | 
ko mṛḷāti katamo no mayas karat katama ūtī abhyā vavartati || 
kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayantyā diśaḥ | 
na marḍitā vidyate anya ebhyo deveṣu me adhikāmā ayaṃsata || 
narā vā śaṃsaṃ pūṣaṇamaghohyamaghniṃ deveddhamabhyarcase ghirā | 
sūryāmāsā candramasā yamaṃ divi tritaṃvātamuṣasamaktumaśvinā || 
kathā kavistuvīravān kayā ghirā bṛhaspatirvāvṛdhatesuvṛktibhiḥ | 
aja ekapāt suhavebhirkvabhirahiḥ śṛṇotubudhnyo havīmani || 
dakṣasya vādite janmani vrate rājānā mitrāvaruṇāvivāsasi | 
atūrtapanthāḥ pururatho aryamā saptahotāviṣurūpeṣu janmasu || 
te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājinomitadravaḥ | 
sahasrasā medhasātāviva tmanā maho yedhanaṃ samitheṣu jabhrire || 
pra vo vāyuṃ rathayujaṃ purandhiṃ stomaiḥ kṛṇudhvaṃsakhyāya pūṣaṇam | 
te hi devasya savituḥ savīmanikratuṃ sacante sacitaḥ sacetasaḥ || 
triḥ sapta sasrā nadyo mahīrapo vanaspatīn parvatānaghnimūtaye | 
kṛśānumastṝn tiṣyaṃ sadhastha ā rudraṃrudreṣu rudriyaṃ havāmahe || 
sarasvatī sarayuḥ sindhurūrmibhirmaho mahīravasā yantuvakṣaṇīḥ | 
devīrāpo mātaraḥ sūdayitnvo ghṛtavat payomadhuman no arcata || 
uta mātā bṛhaddivā śṛṇotu nastvaṣṭā devebhirjanibhiḥpitā vacaḥ | 
ṛbhukṣā vājo rathaspatirbhagho raṇvaḥśaṇsaḥ śaśamānasya pātu naḥ || 
raṇvaḥ sandṛṣṭau pitumāniva kṣayo bhadrā rudrāṇāmmarutāmupastutiḥ | 
ghobhiḥ ṣyāma yaśaso janeṣvā sadādevāsa iḷayā sacemahi || 
yāṃ me dhiyaṃ maruta indra devā adadāta varuṇa mitra yūyam | 
tāṃ pīpayata payaseva dhenuṃ kuvid ghiro adhi rathevahātha || 
kuvidaṅgha prati yathā cidasya naḥ sajātyasya marutobubodhatha | 
nābhā yatra prathamaṃ saṃnaśāmahe tatrajāmitvamaditirdadhātu naḥ || 
te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanāyajñiye itaḥ | 
ubhe bibhṛta ubhayaṃ bharīmabhiḥ purūretāṃsi pitṛbhiśca siñcataḥ || 
vi ṣā hotrā viśvamaśnoti vāryaṃ bṛhaspatiraramatiḥpanīyasī | 
ghrāvā yatra madhuṣuducyate bṛhadavīvaśantamatibhirmanīṣiṇaḥ || 
evā kavistuvīravān ṛtajñā draviṇasyurdraviṇasaścakānaḥ | 
ukthebhiratra matibhiśca vipro.apīpayad ghayodivyāni janma || 
evā plateḥ sūnur... || 
Next: Hymn 65