Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 63
परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमाविवस्वतः | 
ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते तेधि बरुवन्तु नः || 
विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानिवः | 
ये सथ जाता अदितेरब्ध्यस परि ये पर्थिव्यास्तेम इह शरुता हवम || 
येभ्यो माता मधुमत पिन्वते पयः पीयूषं दयौरदितिरद्रिबर्हाः | 
उक्थशुष्मान वर्षभरान सवप्नसस्तानादित्याननु मदा सवस्तये || 
नर्चक्षसो अनिमिषन्तो अर्हणा बर्हद देवासो अम्र्तत्वमानशुः | 
जयोतीरथा अहिमाया अनागसो दिवो वर्ष्माणंवसते सवस्तये || 
सम्राजो ये सुव्र्धो यज्ञमाययुरपरिह्व्र्ता दधिरे दिविक्षयम | 
ताना विवास नमसा सुव्र्क्तिभिर्महो आदित्यानदितिं सवस्तये || 
को व सतोमं राधति यं जुजोषथ विश्वे देवासो मनुषोयति षठन | 
को वो.अध्वरं तुविजाता अरं करद यो नःपर्षदत्यंहः सवस्तये || 
येभ्यो होत्रां परथमामायेजे मनुः समिद्धाग्निर्मनसासप्त होत्र्भिः | 
त आदित्या अभयं शर्म यछत सुगा नःकर्त सुपथा सवस्तये || 
य ईशिरे भुवनस्य परचेतसो विश्वस्य सथातुर्जगतश्चमन्तवः | 
ते नः कर्तादक्र्तादेनसस पर्यद्या देवासःपिप्र्ता सवस्तये || 
भरेष्विन्द्रं सुहवं हवामहे.अंहोमुचं सुक्र्तन्दैव्यं जनम | 
अग्निं मित्रं वरुणं सातये भगन्द्यावाप्र्थिवी मरुतः सवस्तये || 
सुत्रामाणं पर्थिवीं दयामनेहसं सुशर्माणमदितिंसुप्रणीतिम | 
दैवीं नावं सवरित्रामनागसमस्रवन्तीमा रुहेमा सवस्तये || 
विश्वे यजत्रा अधि वोचतोतये तरायध्वं नो दुरेवायाभिह्रुतः | 
सत्यया वो देवहूत्या हुवेम शर्ण्वतो देवावसे सवस्तये || 
अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः | 
आरे देवा दवेषो अस्मद युयोतनोरु णः शर्मयछता सवस्तये || 
अरिष्टः स मर्तो विश्व एधते पर परजाभिर्जायतेधर्मणस परि | 
यमादित्यासो नयथा सुनीतिभिरतिविश्वानि दुरिता सवस्तये || 
यं देवासो.अवथ वाजसातौ यं शूरसाता मरुतो हितेधने | 
परातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमारुहेमा सवस्तये || 
सवस्ति नः पथ्यासु धन्वसु सवस्त्यप्सु वर्जने सवर्वति | 
सवस्ति नः पुत्रक्र्थेषु योनिषु सवस्ति राये मरुतो दधातन || 
सवस्तिरिद धि परपथे शरेष्ठा रेक्णस्वत्यभि यावाममेति | 
सा नो अमा सो अरणे नि पातु सवावेशा भवतुदेवगोपा || 
एवा पलतेः सूनुरवीव्र्धद वो विश्व आदित्या अदितेमनीषी | 
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्योगयेन || 
parāvato ye didhiṣanta āpyaṃ manuprītāso janimāvivasvataḥ | 
yayāterye nahuṣyasya barhiṣi devā āsate teadhi bruvantu naḥ || 
viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyānivaḥ | 
ye stha jātā aditerabdhyas pari ye pṛthivyāstema iha śrutā havam || 
yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyauraditiradribarhāḥ | 
ukthaśuṣmān vṛṣabharān svapnasastānādityānanu madā svastaye || 
nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvamānaśuḥ | 
jyotīrathā ahimāyā anāghaso divo varṣmāṇaṃvasate svastaye || 
samrājo ye suvṛdho yajñamāyayuraparihvṛtā dadhire divikṣayam | 
tānā vivāsa namasā suvṛktibhirmaho ādityānaditiṃ svastaye || 
ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣoyati ṣṭhana | 
ko vo.adhvaraṃ tuvijātā araṃ karad yo naḥparṣadatyaṃhaḥ svastaye || 
yebhyo hotrāṃ prathamāmāyeje manuḥ samiddhāghnirmanasāsapta hotṛbhiḥ | 
ta ādityā abhayaṃ śarma yachata sughā naḥkarta supathā svastaye || 
ya īśire bhuvanasya pracetaso viśvasya sthāturjaghataścamantavaḥ | 
te naḥ kṛtādakṛtādenasas paryadyā devāsaḥpipṛtā svastaye || 
bhareṣvindraṃ suhavaṃ havāmahe.aṃhomucaṃ sukṛtandaivyaṃ janam | 
aghniṃ mitraṃ varuṇaṃ sātaye bhaghandyāvāpṛthivī marutaḥ svastaye || 
sutrāmāṇaṃ pṛthivīṃ dyāmanehasaṃ suśarmāṇamaditiṃsupraṇītim | 
daivīṃ nāvaṃ svaritrāmanāghasamasravantīmā ruhemā svastaye || 
viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyāabhihrutaḥ | 
satyayā vo devahūtyā huvema śṛṇvato devāavase svastaye || 
apāmīvāmapa viśvāmanāhutimapārātiṃ durvidatrāmaghāyataḥ | 
āre devā dveṣo asmad yuyotanoru ṇaḥ śarmayachatā svastaye || 
ariṣṭaḥ sa marto viśva edhate pra prajābhirjāyatedharmaṇas pari | 
yamādityāso nayathā sunītibhirativiśvāni duritā svastaye || 
yaṃ devāso.avatha vājasātau yaṃ śūrasātā maruto hitedhane | 
prātaryāvāṇaṃ rathamindra sānasimariṣyantamāruhemā svastaye || 
svasti naḥ pathyāsu dhanvasu svastyapsu vṛjane svarvati | 
svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana || 
svastirid dhi prapathe śreṣṭhā rekṇasvatyabhi yāvāmameti | 
sā no amā so araṇe ni pātu svāveśā bhavatudevaghopā || 
evā plateḥ sūnuravīvṛdhad vo viśva ādityā aditemanīṣī | 
īśānāso naro amartyenāstāvi jano divyoghayena || 
Next: Hymn 64