Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 62
ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यमम्र्तत्वमानश | 
तेभ्यो भद्रमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः || 
य उदाजन पितरो गोमयं वस्व रतेनाभिन्दन परिवत्सरेवलम | 
दीर्घायुत्वमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः || 
य रतेन सूर्यमारोहयन दिव्यप्रथयन पर्थिवीं मातरंवि | 
सुप्रजास्त्वमङगिरसो वो अस्तु परति गर्भ्णीत मानवंसुमेधसः || 
अयं नाभा वदति वल्गु वो गर्हे देवपुत्रा रषयस्तच्छ्र्णोतन | 
सुब्रह्मण्यमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः || 
विरूपास इद रषयस्त इद गम्भीरवेपसः | 
ते अङगिरसःसूनवस्ते अग्नेः परि जज्ञिरे || 
ये अग्नेः परि जज्ञिरे विरूपासो दिवस परि | 
नवग्वो नुदशग्वो अङगिरस्तमो सचा देवेषु मंअते || 
इन्द्रेण युजा निः सर्जन्त वाघतो वरजं गोमन्तमश्विनम | 
सहस्रं मे ददतो अष्टकर्ण्यः शरवो देवेष्वक्रत || 
पर नूनं जायतामयं मनुस्तोक्मेव रोहतु | 
यः सहस्रंशताश्वं सद्यो दानाय मंहते || 
न तमश्नोति कश्चन दिव इव सान्वारभम | 
सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे || 
उत दासा परिविषे समद्दिष्टी गोपरीणसा | 
यदुस्तुर्वश्च मामहे || 
सहस्रदा गरामणीर्मा रिषन मनुः सूर्येणास्ययतमानैतु दक्षिणा | 
सावर्णेर्देवाः पर तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम || 
ye yajñena dakṣiṇayā samaktā indrasya sakhyamamṛtatvamānaśa | 
tebhyo bhadramaṅghiraso vo astu prati ghṛbhṇītamānavaṃ sumedhasaḥ || 
ya udājan pitaro ghomayaṃ vasv ṛtenābhindan parivatsarevalam | 
dīrghāyutvamaṅghiraso vo astu prati ghṛbhṇītamānavaṃ sumedhasaḥ || 
ya ṛtena sūryamārohayan divyaprathayan pṛthivīṃ mātaraṃvi | 
suprajāstvamaṅghiraso vo astu prati ghṛbhṇīta mānavaṃsumedhasaḥ || 
ayaṃ nābhā vadati valghu vo ghṛhe devaputrā ṛṣayastacchṛṇotana | 
subrahmaṇyamaṅghiraso vo astu prati ghṛbhṇītamānavaṃ sumedhasaḥ || 
virūpāsa id ṛṣayasta id ghambhīravepasaḥ | 
te aṅghirasaḥsūnavaste aghneḥ pari jajñire || 
ye aghneḥ pari jajñire virūpāso divas pari | 
navaghvo nudaśaghvo aṅghirastamo sacā deveṣu maṃate || 
indreṇa yujā niḥ sṛjanta vāghato vrajaṃ ghomantamaśvinam | 
sahasraṃ me dadato aṣṭakarṇyaḥ śravo deveṣvakrata || 
pra nūnaṃ jāyatāmayaṃ manustokmeva rohatu | 
yaḥ sahasraṃśatāśvaṃ sadyo dānāya maṃhate || 
na tamaśnoti kaścana diva iva sānvārabham | 
sāvarṇyasya dakṣiṇā vi sindhuriva paprathe || 
uta dāsā pariviṣe smaddiṣṭī ghoparīṇasā | 
yadusturvaśca māmahe || 
sahasradā ghrāmaṇīrmā riṣan manuḥ sūryeṇāsyayatamānaitu dakṣiṇā | 
sāvarṇerdevāḥ pra tirantvāyuryasminnaśrāntā asanāma vājam || 
Next: Hymn 63