Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 61
इदमित्था रौद्रं गूर्तवचा बरह्म करत्वा शच्यामन्तराजौ | 
कराणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन || 
स इद दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीतवेदिम | 
तूर्वयाणो गूर्तवचस्तमः कषोदो न रेत इतूतिसिञ्चत || 
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथोद्रवन्ता | 
आ यः शर्यभिस्तुविन्र्म्णोस्याश्रीणीतादिशं गभस्तौ || 
कर्ष्णा यद गोष्वरुणीषु सीदद दिवो नपाताश्विनाहुवे वाम | 
वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसानेषमस्म्र्तध्रू || 
परथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्योपौहत | 
पुनस्तदा वर्हति यत कनाया दुहितुरानुभ्र्तमनर्वा || 
मध्या यत कर्त्वमभवदभीके कामं कर्ण्वाणेपितरि युवत्याम | 
मनानग रेतो जहतुर्वियन्ता सानौनिषिक्तं सुक्र्तस्य योनौ || 
पिता यत सवां दुहितरमधिष्कन कष्मया रेतःसंजग्मानो नि षिञ्चत | 
सवाध्यो.अजनयन बरह्म देवावास्तोष पतिं वरतपां निरतक्षन || 
स ईं वर्षा न फेनमस्यदाजौ समदा परैदपदभ्रचेताः | 
सरत पदा न दक्षिणा पराव्रं न ता नुमे पर्शन्यो जग्र्भ्रे || 
मक्षू न वह्निः परजाया उपब्दिरग्निं न नग्न उपसीददूधः | 
सनितेध्मं सनितोत वाजं स धर्ताजज्ञे सहसा यवीयुत || 
मक्षू कनायाः सख्यं नवग्वा रतं वदन्त रतयुक्तिमग्मन | 
दविबर्हसो य उप गोपमागुरदक्षिणासो अच्युतादुदुक्षन || 
मक्षू कनायाः सख्यं नवीयो राधो न रेत रतमित्तुरण्यन | 
शुचि यत ते रेक्ण आयजन्त सबर्दुघायाः पयौस्रियायाः || 
पश्वा यत पश्चा वियुता बुधन्तेति बरवीति वक्तरीरराणः | 
वसोर्वसुत्वा कारवो.अनेहा विश्वं विवेष्टिद्रविणमुप कषु || 
तदिन नवस्य परिषद्वानो अग्मन पुरू सदन्तो नार्षदम्बिभित्सन | 
वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत || 
भर्गो ह नामोत यस्य देवाः सवर्ण ये तरिषधस्थेनिषेदुः | 
अग्निर्ह नामोत जातवेदाः शरुधी नो होतरतस्य होताध्रुक || 
उत तया मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तयेयजध्यै | 
मनुष्वद वर्क्तबर्हिषे रराणा मन्दूहितप्रयसा विक्षु यज्यू || 
अयं सतुतो राजा वन्दि वेधा अपश व विप्रस्तरतिस्वसेतुः | 
स कक्षीवन्तं रेजयत सो अग्निं नेमिं नचक्रमर्वतो रघुद्रु || 
स दविबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वन्दुहध्यै | 
सं यन मित्रावरुणा वर्ञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः || 
तद्बन्धुः सूरिर्दिवि ते धियन्धा नाभानेदिष्ठो रपतिप्र वेनन | 
सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास || 
इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मिसर्वः | 
दविजा अह परथमजा रतस्येदं धेनुरदुहज्जायमाना || 
अधासु मन्द्रो अरतिर्विभावाव सयति दविवर्तनिर्वनेषाट | 
ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन मक्षू सथिरंशेव्र्धं सूत माता || 
अधा गाव उपमातिं कनाया अनु शवान्तस्य कस्य चित्परेयुः | 
शरुधि तवं सुद्रविणो नस्त्वं याळ आश्वघ्नस्यववर्धे सून्र्ताभिः || 
अध तवमिन्द्र विद्ध्यस्मान महो राये नर्पते वज्रबाहुः | 
रक्षा च नो मघोनह पाहि सूरीननेहसस्ते हरिवोभिष्टौ || 
अध यद राजाना गविष्टौ सरत सरण्युः कारवेजरण्युः | 
विप्रः परेष्ठः स हयेषां बभूव परा चवक्षदुत पर्षदेनान || 
अधा नवस्य जेन्यस्य पुष्टौ वर्था रेभन्त ईमहे तदूनु | 
सरण्युरस्य सूनुरश्वो विप्रश्चासि शरवसश्चसातौ || 
युवोर्यदि सख्यायास्मे शर्धाय सतोमं जुजुषे नमस्वान्विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गतूर्दाशत सून्र्तायै || 
स गर्णानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः | 
वर्धदुक्थैर्वचोभिरा हि नूनं वयध्वैति पयसौस्रियायाः || 
त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः | 
ये वाजाननयता वियन्तो ये सथा निचेतारो अमूराः || 
idamitthā raudraṃ ghūrtavacā brahma kratvā śacyāmantarājau | 
krāṇā yadasya pitarā maṃhaneṣṭhāḥ parṣatpakthe ahannā sapta hotṝn || 
sa id dānāya dabhyāya vanvañcyavānaḥ sūdairamimītavedim | 
tūrvayāṇo ghūrtavacastamaḥ kṣodo na reta itaūtisiñcat || 
mano na yeṣu havaneṣu tighmaṃ vipaḥ śacyā vanuthodravantā | 
ā yaḥ śaryabhistuvinṛmṇoasyāśrīṇītādiśaṃ ghabhastau || 
kṛṣṇā yad ghoṣvaruṇīṣu sīdad divo napātāśvināhuve vām | 
vītaṃ me yajñamā ghataṃ me annaṃ vavanvāṃsāneṣamasmṛtadhrū || 
prathiṣṭa yasya vīrakarmamiṣṇadanuṣṭhitaṃ nu naryoapauhat | 
punastadā vṛhati yat kanāyā duhiturāanubhṛtamanarvā || 
madhyā yat kartvamabhavadabhīke kāmaṃ kṛṇvāṇepitari yuvatyām | 
manānagh reto jahaturviyantā sānauniṣiktaṃ sukṛtasya yonau || 
pitā yat svāṃ duhitaramadhiṣkan kṣmayā retaḥsaṃjaghmāno ni ṣiñcat | 
svādhyo.ajanayan brahma devāvāstoṣ patiṃ vratapāṃ niratakṣan || 
sa īṃ vṛṣā na phenamasyadājau smadā paraidapadabhracetāḥ | 
sarat padā na dakṣiṇā parāvṛṃ na tā nume pṛśanyo jaghṛbhre || 
makṣū na vahniḥ prajāyā upabdiraghniṃ na naghna upasīdadūdhaḥ | 
sanitedhmaṃ sanitota vājaṃ sa dhartājajñe sahasā yavīyut || 
makṣū kanāyāḥ sakhyaṃ navaghvā ṛtaṃ vadanta ṛtayuktimaghman | 
dvibarhaso ya upa ghopamāghuradakṣiṇāso acyutādudukṣan || 
makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtamitturaṇyan | 
śuci yat te rekṇa āyajanta sabardughāyāḥ payausriyāyāḥ || 
paśvā yat paścā viyutā budhanteti bravīti vaktarīrarāṇaḥ | 
vasorvasutvā kāravo.anehā viśvaṃ viveṣṭidraviṇamupa kṣu || 
tadin nvasya pariṣadvāno aghman purū sadanto nārṣadambibhitsan | 
vi śuṣṇasya saṃghrathitamanarvā vidatpuruprajātasya ghuhā yat || 
bhargho ha nāmota yasya devāḥ svarṇa ye triṣadhastheniṣeduḥ | 
aghnirha nāmota jātavedāḥ śrudhī no hotartasya hotādhruk || 
uta tyā me raudrāvarcimantā nāsatyāvindra ghūrtayeyajadhyai | 
manuṣvad vṛktabarhiṣe rarāṇā mandūhitaprayasā vikṣu yajyū || 
ayaṃ stuto rājā vandi vedhā apaś va viprastaratisvasetuḥ | 
sa kakṣīvantaṃ rejayat so aghniṃ nemiṃ nacakramarvato raghudru || 
sa dvibandhurvaitaraṇo yaṣṭā sabardhuṃ dhenumasvanduhadhyai | 
saṃ yan mitrāvaruṇā vṛñja ukthairjyeṣṭhebhiraryamaṇaṃ varūthaiḥ || 
tadbandhuḥ sūrirdivi te dhiyandhā nābhānediṣṭho rapatipra venan | 
sā no nābhiḥ paramāsya vā ghāhaṃ tatpaścā katithaścidāsa || 
iyaṃ me nābhiriha me sadhasthamime me devā ayamasmisarvaḥ | 
dvijā aha prathamajā ṛtasyedaṃ dhenuraduhajjāyamānā || 
adhāsu mandro aratirvibhāvāva syati dvivartanirvaneṣāṭ | 
ūrdhvā yacchreṇirna śiśurdan makṣū sthiraṃśevṛdhaṃ sūta mātā || 
adhā ghāva upamātiṃ kanāyā anu śvāntasya kasya citpareyuḥ | 
śrudhi tvaṃ sudraviṇo nastvaṃ yāḷ āśvaghnasyavavṛdhe sūnṛtābhiḥ || 
adha tvamindra viddhyasmān maho rāye nṛpate vajrabāhuḥ | 
rakṣā ca no maghonah pāhi sūrīnanehasaste harivoabhiṣṭau || 
adha yad rājānā ghaviṣṭau sarat saraṇyuḥ kāravejaraṇyuḥ | 
vipraḥ preṣṭhaḥ sa hyeṣāṃ babhūva parā cavakṣaduta parṣadenān || 
adhā nvasya jenyasya puṣṭau vṛthā rebhanta īmahe tadūnu | 
saraṇyurasya sūnuraśvo vipraścāsi śravasaścasātau || 
yuvoryadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvānviśvatra yasminnā ghiraḥ samīcīḥ pūrvīva ghatūrdāśat sūnṛtāyai || 
sa ghṛṇāno adbhirdevavāniti subandhurnamasā sūktaiḥ | 
vardhadukthairvacobhirā hi nūnaṃ vyadhvaiti payasausriyāyāḥ || 
ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ | 
ye vājānanayatā viyanto ye sthā nicetāro amūrāḥ || 
Next: Hymn 62