Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 60
आ जनं तवेषसन्द्र्शं माहीनानामुपस्तुतम | 
अगन्मबिभ्रतो नमः || 
असमातिं नितोशनं तवेषं निययिनं रथम | 
भजेरथस्य सत्पतिम || 
यो जनान महिषानिवातितस्थौ पवीरवान | 
उतापवीरवान्युधा || 
यस्येक्ष्वाकुरुप वरते रेवान मराय्येधते | 
दिवीवपञ्च कर्ष्टयः || 
इन्द्र कषत्रासमातिषु रथप्रोष्ठेषु धारय | 
दिवीवसूर्यं दर्शे || 
अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता | 
पणीन नयक्रमीरभि विश्वान राजन्नराधसः || 
अयं मातायं पितायं जीवातुरागमत | 
इदं तवप्रसर्पणं सुबन्धवेहि निरिहि || 
यथा युगं वरत्रया नह्यन्ति धरुणाय कम | 
एवादाधार ते मनो जीवातवे न मर्त्यवे.अथो अरिष्टतातये || 
यथेयं पर्थिवी मही दाधारेमान वनस्पतीन | 
एवादाधार ते मनो जीवातवे न मर्त्यवे.अथो अरिष्टतातये || 
यमादहं वैवस्वतात सुबन्धोर्मन आभरम | 
जीवातवेन मर्त्यवे.अथो अरिष्टतातये || 
नयग वातो.अव वाति नयक तपति सूर्यः | 
नीचीनमघ्न्यादुहे नयग भवतु ते रपः || 
अयं मे हस्तो भगवानयं मे भगवत्तरः | 
अयं मेविश्वभेषजो.अयं शिवाभिमर्शनः || 
ā janaṃ tveṣasandṛśaṃ māhīnānāmupastutam | 
aghanmabibhrato namaḥ || 
asamātiṃ nitośanaṃ tveṣaṃ niyayinaṃ ratham | 
bhajerathasya satpatim || 
yo janān mahiṣānivātitasthau pavīravān | 
utāpavīravānyudhā || 
yasyekṣvākurupa vrate revān marāyyedhate | 
divīvapañca kṛṣṭayaḥ || 
indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya | 
divīvasūryaṃ dṛśe || 
aghastyasya nadbhyaḥ saptī yunakṣi rohitā | 
paṇīn nyakramīrabhi viśvān rājannarādhasaḥ || 
ayaṃ mātāyaṃ pitāyaṃ jīvāturāghamat | 
idaṃ tavaprasarpaṇaṃ subandhavehi nirihi || 
yathā yughaṃ varatrayā nahyanti dharuṇāya kam | 
evādādhāra te mano jīvātave na mṛtyave.atho ariṣṭatātaye || 
yatheyaṃ pṛthivī mahī dādhāremān vanaspatīn | 
evādādhāra te mano jīvātave na mṛtyave.atho ariṣṭatātaye || 
yamādahaṃ vaivasvatāt subandhormana ābharam | 
jīvātavena mṛtyave.atho ariṣṭatātaye || 
nyagh vāto.ava vāti nyak tapati sūryaḥ | 
nīcīnamaghnyāduhe nyagh bhavatu te rapaḥ || 
ayaṃ me hasto bhaghavānayaṃ me bhaghavattaraḥ | 
ayaṃ meviśvabheṣajo.ayaṃ śivābhimarśanaḥ || 
Next: Hymn 61