Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 59
पर तार्यायुः परतरं नवीय सथातारेव करतुमतारथस्य | 
अध चयवान उत तवीत्यर्थं परातरं सग़्म || 
सामन नु राये निधिमन नवन्नं करामहे सु पुरुधश्रवांसि | 
ता नो विश्वानि जरिता ममत्तु परातरं सुनिरतिर्जिहीताम || 
अभी षवर्यः पौंस्यैर्भवेम दयौर्न भूमिं गिरयोनाज्रन | 
ता नो विश्वानि जरिता चिकेत परातरं सुनिरतिर्जिहीताम || 
मो षु णः सोम मर्त्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम | 
दयुभिर्हितो जरिमा सू नो अस्तु परातरं सुनिरतिर्जिहीताम || 
असुनीते मनो अस्मासु धारय जीवातवे सु पर तिरा नायुः | 
रारन्धि नः सूर्यस्य सन्द्र्शि घर्तेन तवन्तन्वं वर्धयस्व || 
असुनीते पुनरस्मासु चक्षुः पुनः पराणमिह नो धेहिभोगम | 
जयोक पश्येम सूर्यमुच्चरन्तमनुमते मर्ळया नह्स्वस्ति || 
पुनर्नो असुं पर्थिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम | 
पुनर्नः सोमस्तन्वं ददातु पुनः पूषापथ्यां या सवस्तिः || 
शं रोदसी सुबन्धवे यह्वी रतस्य मातरा | 
भरतामप यद रपो दयौः पर्थिवि कषमा रपो मो षु ते किंचनाममत || 
अव दवके अव तरिका दिवश्चरन्ति भेषजा | 
कषमाचरिष्ण्वेककं भरतामप यद रपो दयौः पर्थिवि कषमारपो मो षु ते किं चनाममत || 
समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्यानः | 
भरतामप यद रपो दयौः पर्थिवि कषमा रपो मोषु ते किं चनाममत ||  
pra tāryāyuḥ prataraṃ navīya sthātāreva kratumatārathasya | 
adha cyavāna ut tavītyarthaṃ parātaraṃ sm || 
sāman nu rāye nidhiman nvannaṃ karāmahe su purudhaśravāṃsi | 
tā no viśvāni jaritā mamattu parātaraṃ sunirtirjihītām || 
abhī ṣvaryaḥ pauṃsyairbhavema dyaurna bhūmiṃ ghirayonājran | 
tā no viśvāni jaritā ciketa parātaraṃ sunirtirjihītām || 
mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryamuccarantam | 
dyubhirhito jarimā sū no astu parātaraṃ sunirtirjihītām || 
asunīte mano asmāsu dhāraya jīvātave su pra tirā naāyuḥ | 
rārandhi naḥ sūryasya sandṛśi ghṛtena tvantanvaṃ vardhayasva || 
asunīte punarasmāsu cakṣuḥ punaḥ prāṇamiha no dhehibhogham | 
jyok paśyema sūryamuccarantamanumate mṛḷayā nahsvasti || 
punarno asuṃ pṛthivī dadātu punardyaurdevī punarantarikṣam | 
punarnaḥ somastanvaṃ dadātu punaḥ pūṣāpathyāṃ yā svastiḥ || 
śaṃ rodasī subandhave yahvī ṛtasya mātarā | 
bharatāmapa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃcanāmamat || 
ava dvake ava trikā divaścaranti bheṣajā | 
kṣamācariṣṇvekakaṃ bharatāmapa yad rapo dyauḥ pṛthivi kṣamārapo mo ṣu te kiṃ canāmamat || 
samindreraya ghāmanaḍvāhaṃ ya āvahaduśīnarāṇyāanaḥ | 
bharatāmapa yad rapo dyauḥ pṛthivi kṣamā rapo moṣu te kiṃ canāmamat ||  
Next: Hymn 60