Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 55
दूरे तन नाम गुह्यं पराचैर्यत तवा भीते अह्वयेतांवयोधै | 
उदस्तभ्नाः पर्थिवीं दयामभीके भरातुःपुत्रान मघवन तित्विषाणः || 
महत तन नाम गुह्यं पुरुस्प्र्ग येन भूतं जनयो येनभव्यम | 
परत्नं जातं जयोतिर्यदस्य परियं परियाः समविशन्त पञ्च || 
आ रोदसी अप्र्णादोत मध्यं पञ्च देवान रतुशः सप्त सप्त | 
चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण जयोतिषाविव्रतेन || 
यदुष औछः परथमा विभानामजनयो येन पुष्टस्यपुष्टम | 
यत ते जामित्वमवरं परस्या महन महत्यासुरत्वमेकम || 
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितोजगार | 
देवस्य पश्य काव्यं महित्वाद्या ममार स हयःसमान || 
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरःसनादनीळः | 
यच्चिकेत सत्यमित तन न मोघं वसुस्पार्हमुत जेतोत दाता || 
ऐभिर्ददे वर्ष्ण्या पौंस्यानि येभिरौक्षद वर्त्रहत्यायवज्री | 
ये कर्मणः करियमाणस्य मह्न रतेकर्ममुदजायन्त देवाः || 
युजा कर्माणि जनयन विश्वौजा अशस्तिथा विश्वमनास्तुराषाट | 
पीत्वी सोमस्य दिव आ वर्धानः शूरो निर्युधाधमद दस्यून || 
dūre tan nāma ghuhyaṃ parācairyat tvā bhīte ahvayetāṃvayodhai | 
udastabhnāḥ pṛthivīṃ dyāmabhīke bhrātuḥputrān maghavan titviṣāṇaḥ || 
mahat tan nāma ghuhyaṃ puruspṛgh yena bhūtaṃ janayo yenabhavyam | 
pratnaṃ jātaṃ jyotiryadasya priyaṃ priyāḥ samaviśanta pañca || 
ā rodasī apṛṇādota madhyaṃ pañca devān ṛtuśaḥ sapta sapta | 
catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣāvivratena || 
yaduṣa auchaḥ prathamā vibhānāmajanayo yena puṣṭasyapuṣṭam | 
yat te jāmitvamavaraṃ parasyā mahan mahatyāasuratvamekam || 
vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santaṃ palitojaghāra | 
devasya paśya kāvyaṃ mahitvādyā mamāra sa hyaḥsamāna || 
śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥsanādanīḷaḥ | 
yacciketa satyamit tan na moghaṃ vasuspārhamuta jetota dātā || 
aibhirdade vṛṣṇyā pauṃsyāni yebhiraukṣad vṛtrahatyāyavajrī | 
ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmamudajāyanta devāḥ || 
yujā karmāṇi janayan viśvaujā aśastithā viśvamanāsturāṣāṭ | 
pītvī somasya diva ā vṛdhānaḥ śūro niryudhādhamad dasyūn || 
Next: Hymn 56