Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 54
तां सु ते कीर्तिं मघवन महित्वा यत तवा भीते रोदसीह्वयेताम | 
परावो देवानातिरो दासमोजः परजायैत्वस्यै यदशिक्ष इन्द्र || 
यदचरस्तन्वा वाव्र्धानो बलानीन्द्र परब्रुवाणो जनेषु | 
मायेत सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननुपुरा विवित्से || 
क उ नु ते महिमनः समस्यास्मत पूर्व रषयो.अन्तमापुः | 
यन मातरं च पितरं च साकमजनयथास्तन्वःस्वायाः || 
चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति | 
तवमङग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ || 
तवं विश्वा दधिषे केवलानि यान्याविर्या च गुहावसूनि | 
काममिन मे मघवन मा वि तारीस्त्वमाज्ञातात्वमिन्द्रासि दाता || 
यो अदधाज्ज्योतिषि जयोतिरन्तर्यो अस्र्जन मधुना सम्मधूनि | 
अध परियं शूषमिन्द्राय मन्म बरह्मक्र्तोब्र्हदुक्थादवाचि || 
tāṃ su te kīrtiṃ maghavan mahitvā yat tvā bhīte rodasīahvayetām | 
prāvo devānātiro dāsamojaḥ prajāyaitvasyai yadaśikṣa indra || 
yadacarastanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu | 
māyet sā te yāni yuddhānyāhurnādya śatruṃ nanupurā vivitse || 
ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo.antamāpuḥ | 
yan mātaraṃ ca pitaraṃ ca sākamajanayathāstanvaḥsvāyāḥ || 
catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi | 
tvamaṅgha tāni viśvāni vitse yebhiḥ karmāṇi maghavañcakartha || 
tvaṃ viśvā dadhiṣe kevalāni yānyāviryā ca ghuhāvasūni | 
kāmamin me maghavan mā vi tārīstvamājñātātvamindrāsi dātā || 
yo adadhājjyotiṣi jyotirantaryo asṛjan madhunā sammadhūni | 
adha priyaṃ śūṣamindrāya manma brahmakṛtobṛhadukthādavāci || 
Next: Hymn 55