Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 53
यमैछाम मनसा सो.अयमागाद यज्ञस्य विद्वान्परुषश्चिकित्वान | 
स नो यक्षद देवताता यजीयान नि हिषत्सदन्तरः पूर्वो अस्मत || 
अराधि होता निषदा यजीयनभि परयांसि सुधितानि हिख्यत | 
यजामहै यज्ञियान हन्त देवानीळामहाीड्यानाज्येन || 
साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदामगुह्याम | 
स आयुरागात सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य || 
तदद्य वाचः परथमं मसीय येनासुरानभि देवासाम | 
ऊर्जाद उत यज्ञियसः पञ्च जना मम होत्रंजुषध्वम || 
पञ्च जना मम होत्रं जुषन्तां गोजाता उत येयज्ञियासः | 
पर्थिवी नः पार्थिवात पात्वंअसोऽनतरिक्षं दिव्यात पात्वस्मान || 
तन्तुं तन्वन रजसो भानुमन्विहि जयोतिष्मतः पथोरक्ष धिया कर्तान | 
अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम || 
अक्षानहो नह्यतनोत सोम्या इष्क्र्णुध्वं रशना ओतपिंशत | 
अष्टावन्धुरं वहताभितो रथं येन देवासोनयन्नभि परियम || 
अश्मन्वती रीयते सं रभध्वमुत तिष्ठत पर तरतासखायः | 
अत्रा जहाम ये असन्नशेवाः शिवान वयमुत्तरेमाभि वाजान || 
तवष्टा माया वेदपसामपस्तमो बिभ्रत पात्रादेवपानानि शन्तमा | 
शिशीते नूनं परशुं सवायसंयेन वर्श्चादेतशो बरह्मणस पतिः || 
सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरम्र्ताय तक्षथ | 
विद्वांसः पदा गुह्यानि कर्तन येनदेवासो अम्र्तत्वमानशुः || 
गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोतजिह्वया | 
स विश्वाहा सुमना योग्या अभि सिषासनिर्वनतेकार इज्जितिम || 
yamaichāma manasā so.ayamāghād yajñasya vidvānparuṣaścikitvān | 
sa no yakṣad devatātā yajīyān ni hiṣatsadantaraḥ pūrvo asmat || 
arādhi hotā niṣadā yajīyanabhi prayāṃsi sudhitāni hikhyat | 
yajāmahai yajñiyān hanta devānīḷāmahāīḍyānājyena || 
sādhvīmakardevavītiṃ no adya yajñasya jihvāmavidāmaghuhyām | 
sa āyurāghāt surabhirvasāno bhadrāmakardevahūtiṃ no adya || 
tadadya vācaḥ prathamaṃ masīya yenāsurānabhi devāasāma | 
ūrjāda uta yajñiyasaḥ pañca janā mama hotraṃjuṣadhvam || 
pañca janā mama hotraṃ juṣantāṃ ghojātā uta yeyajñiyāsaḥ | 
pṛthivī naḥ pārthivāt pātvaṃaso'ntarikṣaṃ divyāt pātvasmān || 
tantuṃ tanvan rajaso bhānumanvihi jyotiṣmataḥ pathorakṣa dhiyā kṛtān | 
anulbaṇaṃ vayata joghuvāmapo manurbhava janayā daivyaṃ janam || 
akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā otapiṃśata | 
aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāsoanayannabhi priyam || 
aśmanvatī rīyate saṃ rabhadhvamut tiṣṭhata pra taratāsakhāyaḥ | 
atrā jahāma ye asannaśevāḥ śivān vayamuttaremābhi vājān || 
tvaṣṭā māyā vedapasāmapastamo bibhrat pātrādevapānāni śantamā | 
śiśīte nūnaṃ paraśuṃ svāyasaṃyena vṛścādetaśo brahmaṇas patiḥ || 
sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhiryābhiramṛtāya takṣatha | 
vidvāṃsaḥ padā ghuhyāni kartana yenadevāso amṛtatvamānaśuḥ || 
gharbhe yoṣāmadadhurvatsamāsanyapīcyena manasotajihvayā | 
sa viśvāhā sumanā yoghyā abhi siṣāsanirvanatekāra ijjitim || 
Next: Hymn 54