Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 52
विश्वे देवाः शास्तन मा यथेह होता वर्तो मनवै यन्निषद्य | 
पर मे बरूत भागधेयं यथा वो येन पथाहव्यमा वो वहानि || 
अहं होता नयसीदं यजीयान विश्वे देवा मरुतो माजुनन्ति | 
अहर-अहरश्विनाध्वर्यवं वां बरह्मा समिद भवतिसाहुतिर्वाम || 
अयं यो होता किरु स यमस्य कमप्यूहे यत समञ्जन्तिदेवाः | 
अहर-अहर्जायते मासि-मास्यथा देवा दधिरेहव्यवाहम || 
मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कर्छ्राचरन्तम | 
अग्निर्विद्वान यज्ञं नः कल्पयाति पञ्चयामन्त्रिव्र्तं सप्ततन्तुम || 
आ वो यक्ष्यम्र्तत्वं सुवीरं यथा वो देवा वरिवःकराणि | 
आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमाविश्वाः पर्तना जयाति || 
तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन | 
औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद्धोतारं नयसादयन्त || 
viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya | 
pra me brūta bhāghadheyaṃ yathā vo yena pathāhavyamā vo vahāni || 
ahaṃ hotā nyasīdaṃ yajīyān viśve devā maruto mājunanti | 
ahar-aharaśvinādhvaryavaṃ vāṃ brahmā samid bhavatisāhutirvām || 
ayaṃ yo hotā kiru sa yamasya kamapyūhe yat samañjantidevāḥ | 
ahar-aharjāyate māsi-māsyathā devā dadhirehavyavāham || 
māṃ devā dadhire havyavāhamapamluktaṃ bahu kṛchrācarantam | 
aghnirvidvān yajñaṃ naḥ kalpayāti pañcayāmantrivṛtaṃ saptatantum || 
ā vo yakṣyamṛtatvaṃ suvīraṃ yathā vo devā varivaḥkarāṇi | 
ā bāhvorvajramindrasya dheyāmathemāviśvāḥ pṛtanā jayāti || 
trīṇi śatā trī sahasrāṇyaghniṃ triṃśacca devā navacāsaparyan | 
aukṣan ghṛtairastṛṇan barhirasmā ādiddhotāraṃ nyasādayanta || 
Next: Hymn 53