Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 51
महत तदुल्बं सथविरं तदासीद येनाविष्टितःप्रविवेशिथापः | 
विश्वा अपश्यद बहुधा ते अग्ने जातवेदस्तन्वो देव एकः || 
को मा ददर्श कतमः स देवो यो मे तन्वो बहुधापर्यपश्यत | 
कवाह मित्रावरुणा कषियन्त्यग्नेर्विस्वाःसमिधो देवयानीः || 
ऐछाम तवा बहुधा जातवेदः परविष्टमग्ने अप्स्वोषधीषु | 
तं तवा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम || 
होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्रदेवाः | 
तस्य मे तन्वो बहुधा निविष्टा एतमर्थं नचिकेताहमग्निः || 
एहि मनुर्देवयुर्यज्ञकामो.अरंक्र्त्या तमसि कषेष्यग्ने | 
सुगान पथः कर्णुहि देवयानान वह हव्यानिसुमनस्यमानः || 
अग्नेः पूर्वे भरातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः | 
तस्माद भिया वरुण दूरमायं गौरो नक्षेप्नोरविजे जयायाः || 
कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो नरिष्याः | 
अथा वहासि सुमनस्यमानो भागं देवेभ्योहविषः सुजात || 
परयाजान मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषोदत्त भागम | 
घर्तं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः || 
तव परयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तुभागाः | 
तवाग्ने यज्ञो.अयमस्तु सर्वस्तुभ्यं नमन्ताम्प्रदिशश्चतस्रः || 
mahat tadulbaṃ sthaviraṃ tadāsīd yenāviṣṭitaḥpraviveśithāpaḥ | 
viśvā apaśyad bahudhā te aghne jātavedastanvo deva ekaḥ || 
ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhāparyapaśyat | 
kvāha mitrāvaruṇā kṣiyantyaghnervisvāḥsamidho devayānīḥ || 
aichāma tvā bahudhā jātavedaḥ praviṣṭamaghne apsvoṣadhīṣu | 
taṃ tvā yamo acikeccitrabhāno daśāntaruṣyādatirocamānam || 
hotrādahaṃ varuṇa bibhyadāyaṃ nedeva mā yunajannatradevāḥ | 
tasya me tanvo bahudhā niviṣṭā etamarthaṃ naciketāhamaghniḥ || 
ehi manurdevayuryajñakāmo.araṃkṛtyā tamasi kṣeṣyaghne | 
sughān pathaḥ kṛṇuhi devayānān vaha havyānisumanasyamānaḥ || 
aghneḥ pūrve bhrātaro arthametaṃ rathīvādhvānamanvāvarīvuḥ | 
tasmād bhiyā varuṇa dūramāyaṃ ghauro nakṣepnoravije jyāyāḥ || 
kurmasta āyurajaraṃ yadaghne yathā yukto jātavedo nariṣyāḥ | 
athā vahāsi sumanasyamāno bhāghaṃ devebhyohaviṣaḥ sujāta || 
prayājān me anuyājāṃśca kevalānūrjasvantaṃ haviṣodatta bhāgham | 
ghṛtaṃ cāpāṃ puruṣaṃ cauṣadhīnāmaghneśca dīrghamāyurastu devāḥ || 
tava prayājā anuyājāśca kevala ūrjasvanto haviṣaḥ santubhāghāḥ | 
tavāghne yajño.ayamastu sarvastubhyaṃ namantāmpradiśaścatasraḥ || 
Next: Hymn 52