Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 50
पर वो महे मन्दमानायान्धसो.अर्चा विश्वानरायविश्वाभुवे | 
इन्द्रस्य यस्य सुमखं सहो महि शरवोन्र्म्णं च रोदसी सपर्यतः || 
सो चिन नु सख्या नर्य इन सतुतश्चर्क्र्त्य इन्द्रो मावतेनरे | 
विश्वासु धूर्षु वाजक्र्त्येषु सत्पते वर्त्रे वाप्स्वभि शूर मन्दसे || 
के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान | 
के ते वाजायासुर्याय हिन्विरे के अप्सु सवासूर्वरासुपौंस्ये || 
भुवस्त्वमिन्द्र बरह्मणा महान भुवो विश्वेषु सवनेषुयज्ञियः | 
भुवो नॄंश्च्यौत्नो विश्वस्मिन भरेज्येष्ठश्च मन्त्रो विश्वचर्षणे || 
अवा नु कं जयायान यज्ञवनसो महीं त ओमात्रांक्र्ष्टयो विदुः | 
असो नु कमजरो वर्धाश्च विश्वेदेतासवना तूतुमा कर्षे || 
एता विश्वा सवना तूतुमाक्र्षे सवयं सूनो सहसो यानिदधिषे | 
वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रोब्रह्मोद्यतं वचः || 
ये ते विप्र बरह्मक्र्तः सुते सचा वसूनां च वसुनश्चदावने | 
पर ते सुम्नस्य मनसा पथा भुवन मदे सुतस्यसोम्यस्यान्धसः || 
pra vo mahe mandamānāyāndhaso.arcā viśvānarāyaviśvābhuve | 
indrasya yasya sumakhaṃ saho mahi śravonṛmṇaṃ ca rodasī saparyataḥ || 
so cin nu sakhyā narya ina stutaścarkṛtya indro māvatenare | 
viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsvabhi śūra mandase || 
ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyamiyakṣān | 
ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsupauṃsye || 
bhuvastvamindra brahmaṇā mahān bhuvo viśveṣu savaneṣuyajñiyaḥ | 
bhuvo nṝṃścyautno viśvasmin bharejyeṣṭhaśca mantro viśvacarṣaṇe || 
avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃkṛṣṭayo viduḥ | 
aso nu kamajaro vardhāśca viśvedetāsavanā tūtumā kṛṣe || 
etā viśvā savanā tūtumākṛṣe svayaṃ sūno sahaso yānidadhiṣe | 
varāya te pātraṃ dharmaṇe tanā yajño mantrobrahmodyataṃ vacaḥ || 
ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaścadāvane | 
pra te sumnasya manasā pathā bhuvan made sutasyasomyasyāndhasaḥ || 
Next: Hymn 51